________________
४२]
108
112
116
मौखिलपणम् तन्मध्ये रमवन्धं स्यात्तस्यावृतसपत्रयुक् । प्रने च रनबन्ध स्याद्वा तु वशिकावृतम् ।। ५४॥ मकरस्यास्य देशे तु वखिदाम(म) च निर्गमम् । पुरतः पृष्ठतश्चैव मकरान्मकरान्तकम् ॥ ५५॥ मौलिबन्धेन बल्ल्येव मुक्तादामै(मभि)रलङ्कतम् । ललाटपट्टतुझं तबतुर्भाग(गे) विभाजिते ॥५६॥ एकांशं पट्टबन्ध स्यात्सर्वरनरलङ्कतम् । वस्याधो रत्नदामैश्चल(मभिल)लाटोद्येऽर्धचन्द्रवत् ॥५७॥ कर्णपत्रसमायुक्तं श्रोत्रोचे कर्णपुष्पयुक् । वस्मात्तु खम्बनं दाम सर्वरनरलङ्कतम् ॥ ५८॥ पूरिमध्यादधोदेशे चूल(ड)रत्नानि विन्यसेत । चतुष्पूरी [च संयुक्तं कर्णाचे पार्श्वपूरितम् ॥५६॥ शिरःपृष्ठोर्ध्वदेशे तु पृष्ठपूरि[रिं च] संयुतम् । पृष्टस्याधश्च मध्ये तु शिरःश(रश्च)कं तु संयुतम् ॥१०॥ शिरोनाहविभागैकं शिरःश(रश्च)कविशालकम् । चक्राकारं तु संयुक्तं सर्वरनानि विन्यसेत् ॥११॥ एतत्किरीट(ट) मकुटं सर्वालङ्कारसंयुतम् । जटाचूडोर्ध्वबन्धं स्यादने पट्टादिकान्वितम् ।। ६२॥ मध्ये शिखामधिं कुर्यात्तत्पार्श्वे दामलम्बनम् । जटान्तरालैः पुष्पैश्च शेष पूर्ववदाचरेत् ॥ ६३ ।। तदेव केशबन्धं स्यान्मौलिमध्ये सुबन्धनम् । सदूचे चालकापतिः कुर्यात्तद्भमराकृतिः ॥६४॥ शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् । तदेव कुन्तलं कुर्यान्मध्यबन्धेन योजयेत् ॥६५॥ सर्वाङ्गे भ्रमरं कुर्यात्तद्विशेषं तु पूर्ववत् । शिरस्यो(स )चे शिखारत्नं तन्मध्ये कुड्मलोदयम् ॥६६॥ अग्रवारत्रिभागैकं सर्वकुड्मलविस्तृतम् । विना(पिनाका)कतिना सर्व वच्छेषं पूर्ववद् भवेत् ॥६७ ॥
120
124
128
132