________________
३१६
88
मानसार पट्टधक(प)भूपवेश्चैव हेम पट्टस्य कीर्तितम् । द्विय निष्कमारभ्य निष्कद्विशतवर्धनात् ॥ ४०॥ सप्त(षद)शवनिष्कान्तं स्यादुत्तमान्वं त्रयो(यमु)दिवम् । मण्डलेशस्य पट्टस्य हेमसंख्या प्रकथ्यते ॥४१॥ स्वयंनिष्करातमारभ्य शवनिष्कविवर्धनात् । त्रिशवनिष्कपर्यन्तं कन्यसादुत्तमान्तकम् ॥ ४२ ॥ पट्टमाक(प)भूपपट्टस्य संयुक्तं हेममे(ए)व च। भूपानां मकुटामान् केशान्तं मछुटोदयम् ॥ १३ ॥ बदूचे चाधिकं कुर्यात्तच्छिखामयितुङ्गकम् । जटामकुटकेशबन्धं च धवला(कुन्तलं) त्रिपुषा(टा)कृतिः(ति) ॥४४॥ किरीट वेणु(मौखि)कर्णाभं करण्डं [तु] शिखितुण्डवत् । शिरखं बुद्दाकारं धम्मिलं वचिकाकतिः(ति) ॥ ४५ ॥ केशान्तादलकाचूर कुर्यात्तु मकुटानि वै । भूपाना मकुटोत्सेधं षड्विंशं तु विभाजिते ॥ ४६॥ फालपट्टोदयं पञ्चभागं चूडं तदर्ध(तु दश)कम् । पुरमुत्सेधं पञ्चांश मूलतारं षडंशकम् ॥४७॥ देवानां मकुटोचं तु नव(चैक)विंशति भाजिते । पार्थपूरितं नन्दाशं तुा(ण्ड)वारं षडंशकम् ॥४८॥ मध्यधाशा(शम)प्रपढें स्यान्त्रिपादांशेन वेत्रकम् । पट्टा(ध) चोवदेशे तत्पादांशेन त्रिवेत्रकम् ॥ ४६॥ बर्खे पद्ममेकेन ग्रंशेन कुड्मलोदयम् । मकुटान्तात्पट्टिकान्तं स्यात्तदूर्वे तु शिखामणिः ॥५०॥ बेत्रादिकुड्मलान्तं स्याच्छिखामण्युदयमीरितम् । अधोवेत्रोदयदेशे रबदामावृताशकम् ॥ ५१ ॥ वृत्ताकार तु सर्वाङ्गं युज्या तत्रैव योजयेत् । अन्यत्र सर्वदेशे तु वराकति योजयेत् ॥ ५२ ।। पराकारमध्ये तु पुष्परमैश्च विभूषितम् । पूरितं द्विमार्ग व मकरैर विभूषितम् ।। ५३॥