________________
मौलिखवयम् पट्टबन्धल नृपतेः पुष्पपट्टे वर्षः । अन्येषां भूपतीनां मूर्ध्नि माला च बन्धयेत् ॥२॥ प्राप्त माल चैव वीरं च विजयं तथा चतुर्विधाभिषेकस्व(कास) चक्रवर्तेक कथ्यते ॥३॥ मौलिना व त्रिपुत्राथामायाभिषेकपूर्वकैः । उक्तवच्छासमार्गे तु कुर्यात्पुष्पाभिषेककम् ॥४॥ भूपानां पाभिषेकाच्य(व्य)कर्मकाले विशेषतः । स्वपतिः(ति)स्थापकैर्विनः स्थापित(सं) खकुरार्पणम् ॥५॥ अधिवासादिपर्यन्त कर्मकुर्यादुधैः सह । एकाधिवासात्कुम्भाना(न) जलपूर्वान्समारमेत् ॥८६॥ पागमण्डपसौम्ये तु सिंहासनस्य चोपरि। नृपालखत्र संकल्प्य म(चा)भिषेक समारभेत् ॥७॥ सरित्समुद्रसलिलं(ज)कुम्भैः पूर्ण(प) दधिमयैः । प्रबर्वसामगीतैश्च चान्यैश्यागमन्त्रकैः ॥८॥ जलाभिषेक(क) संपूर्ण कुर्यात्(ता)स्थपतिगुरौ(रुः)। पश्चात्तु होमशिष्टा(शेषस्य) च दर्भ द()त्वा त्रिपुण्डूकम् ।।८।। ललाटे धारणं कुर्याद् भूपतेस्तु यथाविधि । हंसश्चि(चि)हदुकूलं च धारयेत्तदनन्तरम् ॥६॥ श्रीचन्दनं च कस्तूरीकुडुमं चानुलेपयेत् । यसूत्रोत्तरीयं च सर्वाभरणभूषितम् ॥३१॥ सर्वालङ्कारसंयुक्तमभिषेकाख्यमण्डपम् । मानयेन्मकुट सिंह पीठं च स्थपतिगुरुः ॥१२॥ प्रोतयेत्पश्चगव्यादि मध्यरङ्गे तु विन्यसेत् । पुरोहितपुरगाश्च मकुट धारयेत्ततः ॥३३॥ पश्यात्सिंहासनाचैश्च कल्पवृक्ष च तोरणम् । नेहाचैरखात्य नृपालं तत्र वेशयेत् ॥१४॥
होपवेशन पुर्यान्महिषी (पी)सव्यपार्वके। समुहते मुखने पखपविलापकावुभौ ॥१५॥