________________
४८]
कल्पवृच्चविधानम्
नरेन्द्रस्याधिराजस्य सार्वभौमस्य येोजयेत् । नवशास्त्रां समारभ्य द्विद्विशाखाविवर्धनात् ॥ १२ ॥ पश्चविंशतिशाखान्तं देवानां नवधा भवेत् । एकादशाङ्गुला (लमा) रभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ १३ ॥ नवविंशालान्तं स्यात्कन्यसादि त्रयं त्रयम् ।
शाखायामं नव (वं) प्रोक्तं भूपतीनां च संमतम् ॥ १४ ॥ त्रयोदशाङ्गुखा (लमा) रभ्य द्विमङ्गुलविवर्धनात् । एकत्रिंशाङ्गुलान्तं स्यात्कन्यसादुत्तमाङ्ग (न्त) कम् ।। १५ ।। ! नवविध प्रोक्तमायामं देवं ( वे) प्रयोजयेत् । त्रिचतुष्पथ्वषट्सप्ताष्टनन्ददशाङ्गुलम् ॥ १६ ॥ एकादशाङ्गुलान्तं स्यात्कन्यसादीनि पूर्ववत् । शाखाविशालता प्रोक्तं (क्ता) भूपानां च यथाक्रमम् ।। १७ ।। पञ्चाङ्गुलं समारभ्य ए (चै) कैकाङ्गुलवर्धनात् । त्रयोदशाङ्गुलान्तं स्यात्तथा शाखाविशालता ॥ १८ ॥ एवं नवविधं प्रोकं देवतानां च योग्यकम् ! तत्समं चार्धमेवं वा वच्छाखाबहु (ह) लं भवेत् ॥ १६ ॥ पादाप्रोपरि शाखाच (या:) सर्वमूलं तु योजयेत् । वृक्षमूलविशालं स्यात्समं द्व्यङ्गुलाधिकम् ॥ २० ॥ त्रिपादाधिकमेवं तत्तत्समाधिकमेव वा । शाखामूलविशालं स्याद्युक्त्वा तत्रैव योजयेत् ॥ २२ ॥ शाखामूले तु शाखा (खानां मूलवल्यादिपत्रयुक् । महावलीचूलनं स्याच्छिन्नवल्ल्यादि पार्श्वयोः ॥ २३ ॥ चक्राकारं यथाशाखा भ्रमचूलनमण्डख (२)म् । पत्रपुच्छा (पा) प्रचूलं स्यात्समर्थ चाप्रवलिका ॥ २४ ॥ एकानेकस्य शाखानां चान्तराले सपुष्पकैः । पत्रैर्मूलादिवरस्यै(धोमि)श्च बलीमूलं च वधिके ।। २५ ।। बहुबल्ल्याविपत्रैश्च पुष्पैश्च फलकैरपि ।
कुर्यात्तु पत्रशाखायां फीनाम्य (नव) नानि च ॥ २६ ॥
३११
24
28
32
36
40
44
48