________________
३१२
मानसारे
बालवल्ल्यादिपत्रैश्च सुरपुष्पसूनुकाकृतम् । सर्वेषामपि वल्ल्या (वी) च श्यामवर्णनिभं भवेत् ॥ २७ ॥ वल्ल्यग्रं तु सर्वेषां रक्तवर्णेन शोभितम् ।
सर्वेषां पत्रचिन्हं स्याद्धेमबर्णेन शोभितम् ॥ २८ ॥ पत्रानं क्षुद्रवल्ल्या च सर्व श्यामनिभं भवेत् । भ्रमरैरभिसंयुक्तं सर्वशाखा निरे (के) तने ॥ २६ ॥ नानापत्रैश्च पुष्पैश्च नानावल्यै (लीभिश्च संयुतम् । नानारत्रैश्च दाम (मभिश्) च नानापचय ( चि) भिरामयेत् ॥ ३० ॥ नाना [[प] वानरैर्युक्तं [च] नानादेवा (वी) भिरामयेत् । सिद्धविद्याधराद्यैश्व(दिभिः) शाखैः शाखान्तरालकैः ॥ ३१ ॥ अन्तर्बहिश्च सर्वेषां सर्वत्र परिकल्पयेत् ।
वृक्षमूलादिचा (ध) प्रान्तं [च] युक्त्या पत्रादिशोभितम् ॥ ३२ ॥ सर्वाङ्गं (ङ्गे) क्षुद्रपर्व (र्व) स्यात्पत्रवल्ल्या दिनिर्गमम् । शाखामूलस्य पर्वे तु (णि) मौलिमुण्डं च योजयेत् ॥ ३३ ॥ पत्रवल्ल्यैश्वचा (लीभिश्चा) मैश्च भ्रमशीषीदिसंयुतम् । भ्रमराकृति सर्वत्र पत्रवल्ल्यादिभिस्तथा ॥ ३४ ॥ एवं तु कल्पवृक्षं (तः) स्थात् शे (च्छ) युक्त्या प्रयोजयेत् ॥ ३५ ॥ मुक्ता (क) प्रयाङ्गम (स्या)थ मण्डपमध्यदेशे सिंहासनं (न) मकरचिह्नते। रथार्थम् । कल्पद्रुमल्य (स्तु) पुरता बहिरङ्क (ङ्ग)वं स्यात्
चक्रेश्वरस्तु परिरभ्य विराजते स्म ॥ ३६ ॥
सम्पूर्णचन्द्रवदना महाराजपुत्रा
राजाङ्गनानगरवारविलासिनीभिः
विद्वद्भिरन्यद (न्यैर) पि वन्दिकुमारमुख्यैः
संसेव्यमान चरणाम्बुरुहा (है) स्त (स्तैः ) राजभिः ॥ ३७ ॥
[चध्यायः ४८ ]
इति-मानसारे वास्तुशास्त्रे कल्पवृक्षविधानं नाम अष्टाचत्वारिंशोऽध्यायः ॥
52
56
60
64
68
72