________________
कल्पवृक्षविधानम् देवानां चक्रवादिभूपालानां च योग्यकम् । कल्पवृक्षादिन(दे)स्तारं मान लषयमुच्यते ॥ १॥ तारमोदयपादं तु पादार्धाधिकोदयम् । एवं वृक्षस्य तुङ्गस्य प्राङ्गानि चा)सनसोपरि न्यसेत् ॥ २॥ आसनायाममध्ये तु वारणस्योपरि न्यसेत् । षट्सप्ताष्टाङ्गुलं वापि मानदेवा(हा)इलेन वा ॥ ३ ॥ कल्पवृक्षस्य मूले तु विशालं परिकीर्तितम् । सन्तदेकालार्धहीन वृत्तस्याप्रविशालकम् ॥ ४ ॥ वृक्षपादमिति प्रोक्तं चक्र(पत्र)वलल्यादिभूषितम् । मथवा ऋज्वाङ्ग(ज्वङ्ग) तं कुर्यान्मूलादप्रविशालकम् ॥ ५ ॥ भुजङ्गेनावृतं पादं मूर्ध्नि पञ्चफणान्वितम् । उल्लासनफणं सर्व स्फुरजिह्वेक्षणान्वितम् ॥ ६॥ षट्सप्ताष्टनवाङ्गुल्य(खानि) दशमेकादशाङ्गलम् । द्वादशाङ्गुलमेवं वा सैकार्काङ्गलमेव वा ॥ ७ ॥ चतुर्दशालान्त स्थानवभेदफणान्वितम् । तत्समं मध्यविस्तार किश्चिद्धीनामविस्तृतम् ॥८॥ तदर्ध मूलविस्तारं पुच्छाप्रासकं ततः । प्रामूला क्षयं कुर्यापुच्या च सर्वरूपकम् ॥ ६॥ वक्रं व्यालान्तरं भावे शेष युल्या प्रयोजयत्। तदूर्ध्वं वृत्तशाखाध नवपट्टीव शाखयुक् ॥१०॥ एकादश च शाखाश्च त्रयोविंशष संख्यया। वमवविध प्रोक्तं कन्यसादि त्रयं त्रयम् ॥ ११ ॥