________________
४७ ]
मध्यरङ्ग विधानम्
कुट्टिमं चेापपीठं वा सोपपीठमसूरकम् । अथवा चिन्हवेदिः स्यात्प्रपालङ्कारमुच्यते ।। ११ ।। उत्तरं वाजनं चैव मुष्टिबन्धलु पादिभिः । परितः क्षुद्रनासिभ्योऽष्टषोडशमेव च ।। १२ ।। सदूर्ध्वं व्यालरूपादिमकरादि विभूषितम् । तत्र मध्ये सभामध्ये न्यसेत्सिंहासनादिभिः ॥ १३ ॥ नित्यनैमित्तिकाख्यादिका म्यैरपि च सर्बभिः । चक्रवर्त्यादिभूतै (पते) व देवसिंहासनोपरि ॥ १४ ॥ स्वशक्तिभिरधिष्ठित्य (स्थाप्य ) संस्थिता जनसेविता ॥ १५ ॥ सिंहासनं मकरतेारणकल्पवृक्षम्
मुक्ता (क्त) प्रपाङ्गमपि दारुशिलेष्टकाद्यैः ।
रत्नैरनेकबहुलाह विशेषकैश्च
कुर्यान्मनोहरतरं चाथ सालभक्त्या ।। १६ ।।
मुक्ता (क) प्रपाङ्गार्थमुदीरितानि
पादाद्यधिष्ठानानि तथेोत्तराभिः (बि)।
मानानि हीनान्यधिकानि चेत्
राजराष्ट्रस्य निकृन्तनानि ॥ १७ ॥
३०१
इति मानसारे वास्तुशास्त्रे मध्वरङ्गविधानं नाम सप्तचत्वारिंशोऽध्यायः ॥
24
28
32
36