________________
भूमिका अमरकोष (१), पाणिनीये व्याकरणे (२), तथा च कारणकामिकसुप्रभेदांशुमदाथागमशास्त्रेषु (३), ए. सर्वत्रैव संस्कृतवाङ्मय स्थापत्यभास्करीयादिशिल्पाना न्यूनाधिक वर्णनमुपलभ्यते । एषु गैराणिकान्याग मेकानि च विस्तृतानि विवरणानि प्रायण मानसारमूलकान्यवेत्यपि प्रबन्धान्तरं मया दर्शितम् (४)।
वत्र खलु विट्रवियामनामधेयः प्राचीनी रोमकशिल्पग्रन्थो लातीनेतालीय-स्पेनीयपरांस-जर्माणाग्लादिभाषास्खनूदित: पर:शतसंस्करणगतः । मानसारवदत्रापि प्रन्थे सप्ततिमितानि प्रकरणानि । प्रत्राप्यायेषु पश्चाशन्मितेष्वध्यायंषु स्थापत्यशिल्पान्यव वर्णितानि । प्रवशिष्टषु यत्रादिनिर्माण विधिरुपवर्णितः । मानमार त्वेषु भास्करीयशिल्पवर्णनमेवास्ति । प्राधानामध्यायाना प्रस्तुतविषयक्रमवर्णनविन्यामादावुभयान्थयारसंदिग्धं सादृश्यं प्रबन्धान्तरेऽस्माभिः प्रदर्शितम (५). नामसंज्ञा विषयंऽप्यनयोग्दत सादृश्यं प्रतीयत ।
विट्रवियास इति कस्यचिद् वास्तुशिल्पिन एब नाम । प्रस्य शिल्पप्रन्थस्य प्रकृत संज्ञाप्यासीन वत्यपि न जायत । पासीत्संदानी लुप्तैव । मानसारमिति नामापि त्वव्यक्तमस्पष्टं संदिग्धमनेकार्थम् । एतदेवाधुना समासेनालोच्यते ।
मानानां स्थापत्यशिल्पाना भास्करीयशिल्पानां च सारो मूलं संकलनं वा यत्र शास्त्रेऽस्ति तन्मानसारमिति अन्थविशेषस्य संज्ञा संभाव्यते । ग्रन्थान्तराणामपादृश्यः सारान्ता: संज्ञा दृश्यन्ते, यथा वेदान्तसारः, न्यायसारः, ज्योतिःसारः, प्राचारसारः, लघुशिल्पजोतिःसार इत्यादयः । प्रस्तुते अन्थे गानमारशब्दस्य द्विविधो व्यवहारः, प्रन्यकृत्संज्ञारूपेण ग्रन्थसंज्ञारूपेण चेति । प्रन्थकारपरत्वेऽपि कचिद् व्यक्तिविशेषस्य संज्ञात्वेनान्यत्र तु शिल्पाचार्याणामृषीणां संज्ञात्वेनेति । यथा-"कृतमिति प्रखिममुक्त मानसारपुराणैः ।
पितामहेन्द्रप्रमुखैः समस्तैर्देवैरिदं शास्त्रवर पुरोदितम् । तस्मात्समुदत्य हि मानसारं शासं कृतं लोकहितार्थमेतत् ॥"
( म०७० । पं० ११४-११८ पृ० ४१८ ) (१) अमरकोषः-२२१-२०१०। (२) पाणिनीय-रडोपारियन्स ख०१,१०१९।
(३) कारणागम-ख०१. पटल १-१४. १६, १९, २०, ४२, ५६, ५९-१२८. ८८, १३९ ख०२, प०४-२०, कामिकागम--०११-३८,४२-७२,७४, ७५ सुप्रभेदागम-प०२२४० अंशुमदागम-प०२८। वैखानसागम-प०२२, २३ ।
(४) भारतीयशिल्पशाचम्-पृ०१११-१३३ । ।। भारतीयशिल्पशाचम्, पृ०१४-१५९।
(१२)