________________
[4
भूमिका शिल्पशास्त्रेभ्योऽन्यत्रापि शिल्पाना किञ्चिद्विवेचनं दृश्यत एव । तथा अगथदिवेदेषु ऐतरेयादिब्राह्मणेषु वौधायनापस्तम्बादीनां सूत्रेषु (१), नानाविधेषु बौद्धशास्त्रेषु (२), तथा मत्स्यानिगरुडस्कन्दवायुभविष्यनारदीयादिषु पुगणेषु (३), वृहत्संहितायाम् (४) कौटिलीयेऽर्थशास्त्रे (५), शुक्राचार्यस्य नीतिशास्त्रे (६), सूर्यसिद्धान्त-सिद्धान्तशिरामणि-लीलावतोप्रभृतिषु ज्योतिःशालेषु (७), विविधकान्यनाटकेतिहासेषु (८), व्वा यास्कीये निरुत (E), (१) शग्वेदः ३५३।४ ।६%
31१०1१3८६% १११२७४५ श६२।४GIE1% अथर्ववेदः ७।८३१; १०।६।४; ३।१२, ३,
तोतरीयसंहिता-४११ ऐतरेयब्राह्मणम् -२१ । मत्राणां प्रमाणानि मदीयभारतीयशिल्पशास्त्रे सलमप्रष्ठे द्रष्टव्यानि ।
(२) विमानवत्यु (टीका)-पृ० २ । दीग्धनिकाय- १६३६ । जातक १९९; हारहर। चुल्लवग्ग ६।१७।१; ४८३७१०% १०% ३३ ३३५१४१, ४१०% ३१०% २२ % ३८; ११८; १३३२; १४.१3८1१२४%
B0%; ५११६; १०॥३। मह सुदस्सनमुस १६०१५ विनय -४।३०८, २०६७,४४७२० । महावगण-१।३०।४३५ % १२५॥१८% १०% १०।२।
(३) मत्स्यपु०-०२५२, २५५, २५७ २५८ २५ २६२, २६३ २६ २७०। अग्निपु०-५० १०६, ४२, १०४, ५१.४८, ४३, ४४, ६२, ५० ५१, ५३, ५४, ५५ । गरुडपु०- ०४७ ४५ ४८। स्कन्दपु०- माहेश्वरखरड, द्वितीय, ०२५। वैष्णवखण्ड, द्वितीय श्र०२५ । माहेश्वरखण्ड प्रथम, प० २४ । वायुपु०-खरड १,०३९। भविष्यपु०-मध्यपर्व, ०१२। ब्राह्मपम, २०१३०, ११, १३२ । नारदीयपु० खण्ड १, १० १३ । लिङ्गपु०- खरड २, ०४६ ।
(४) वृहत्संहिता ०५३ ५८ ५७. ५८, ७। (५) को० अर्थशा०-प्रकरया २२, २३ २४, २५, ६५६६। (६) शुक्रनीति० ४४, ४६ ।
(७) सय्यंसिद्धान्त ३।१४। सिद्धान्तशिरोमणि:-अन्तिमखण्ड ०७ रो०३६ ४ालोलावतोखरड २, अंश ४, ०२। गर्गसंहिता-(हस्तलिखिता प्रिनिटीकालेज कैम्ब्रिज) पृ० ६७-६८। लघुशिल्पज्योतिःसारः-झो०३-५।
(८) मेघदूतम् -२२१। विक्रमोर्वशीयम्-अङ्क ३ । उत्तररामचरितम्-अङ्क ३, चत्वारिंशत्तमपद्यस्योपरितना गद्यसन्दर्भः। मृच्छकटिकम् .. ११७; श३४१२९२०९२१२,३९,५२२८२ ३८३३४७ ३४९-३५१; श८, १३६ १०१ ११७, १०७- ६२०४ २११3५१७७; हा२१६:
२८९ २९१, ३०२, ३०५, ३०७, ३२० ६०। राजतरङ्गिणो-११०३, १७०% ३३८०, ३८१% ४२००, २०४% १३.८४, ८, १४०-१४४, १४६, १४७ १६९. १८८, २००% ९, ११, १३, १४, ३५५, ३८०, ४६१, ४७६% ४७९, १८४, १८८, २१५, २१६. २६२, ५०७; १७१, १७५, ३०३, ७ , ११३८%
२९१, २४८, २४०२, २४१०, ३४१७, २४३१, २,१३, २५५६ २७०६. ३३५२, ३३५३ । हर्षचरितम्पृ०२१५-१६, १७४ (मुम्बईसंस्करणम् )। चिन्तामणिविनायकवैद्यकृतमध्ययुगीनभारतवर्षतिहासत्य पृ०१०३, १३७, १५२, १५३ द्रष्टव्यानि ।
(क) राजेन्द्रलालमित्रस्य इरोचारियन्स, खबर १, पृ० २५-२६ । निकहा-(३३१३) । निघबदु(३।४)।
(११)