________________
३००
मानसारे त्रिचतुष्पञ्चवृद्ध्या तु क्षपयेत्तु नवांशकम् । गजयानि विनाकुर्यात्सिंहासनान(नि) यथाशुभम् ॥ ४० ॥ मायाधिक्य व्ययहीनं सर्वसंपच्छुभावहम् । प्रायहीन व्ययाधिक्यं सर्वसम्पद्विनाशनम् ॥ ४१ ॥ धूमयोनिश्च काकाच गर्दभान श्वानं वर्जयेत् । प्रन्ययोनिः शुभं(भा) सर्वे(वी) शुभयोनिमिह योजयेत् ॥ ४२ ॥ सर्वषां मानमित्युक्तं गण्यमानमिहोच्यते । सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।। ४३ ॥ केवलं चोपपीठं वा कुर्यात् सिंहासन बुधः ॥ ४४ ।। ग्रंशं जन्म शशिसार्ध पा(पाद)कम्
पम्पकर्ण शरमर्ध कम्पकम् । अंशमजं शशि वाजनो(नमु)परि
क्षेपबमध रविभागतुके॥ ४५ ॥ बेदिभद्र(द्र) विविधा(ध)कपोतधृत
चोर्ध्वयोगभुव(गेलं वि)ना कपोतको । देवभूपति यत्योर्यबा वथासने
योग्यमेव कृतय(म)स्तु मूलके ॥ ४६ ॥ मासनस्योदयार्ध वा त्रिभागेकोनमेव वा । पपीठोदयं सेव चोक्ततुङ्गेऽधिकं तु वा ॥ ४७ ॥ शेष मसूरकं वापि समाधिष्ठानतुझकम् । उत्सेपरविमागे तु जन्मतुझं शिवांशकम् ॥ ४८ ॥ वर्षे वार्धकम्पं स्यात्पाद(दं) भागेन योजयेत् । त्रिपादाधिकमरोन महापगं प्रयोजयेत् ॥ १६ ॥ वदूर्व सार्धमागेन कर्णवृत्तं च परकम् । कन्धरं पार्षमागेन तत्सम चोपरिस्त(स)वा ॥ ५० ॥ कम्पवृत्तदल पुर्याचदूऽर्थेन पप्रकम् । एका कुम्भवृ स्याचऽधैन परकम् ।। ५१ ॥