________________
४५]
सिंहासनलक्षशम् पञ्चाङ्गुलं समारभ्य द्विद्माइलविवर्धनात् । एकविंशालान्तं स्यान्नित्योत्सवासनोदयम् ॥ २६ ॥ एवं नवविधं प्रोक्तं कन्यसादीनि पूर्ववत् । सप्ताङ्गुलं समारभ्य द्विद्म कुलविवर्धनात् ॥ २७ ॥ त्रयोविंशाङ्गखान्तं स्याद्विशेषाख्यानोदयम् । क्षुद्रादि त्रित्रिमानं स्यात्कुर्यात्तु पूर्ववत् क्रमात् ।। २८ ॥ नवाङ्गुलं समारभ्य द्विद्वाङ्गुलविवर्धनात् । पञ्चत्रि(वि)शालान्तं स्यात्कन्यसादिनवोदयम् ॥ २६ ।। महोत्सवासनं त्वेवं यथाक्रमेण पूर्ववत् । त्रिचतुष्पञ्चषण्मात्रं सप्ताष्टकनवालम् ॥ ३०॥ दशैकादशमात्रान्तं नवभेदमुदीरितम् । कन्यसादुत्तमान्तं स्याच्छिखरोदयमेव च ॥ ३१ ॥ नवालं समारभ्य चैकेकालवर्धनात् । सप्ताप्तदशाकुलान्तं स्यात्प्रथमासनतुङ्गकम् ॥ ३२ ॥ एकादशाङ्गुला(लमा)रभ्य नवपङ्क्तयङ्गुखान्तकम् । मङ्गलासनमु(नो)त्तुङ्गं नवभेदमुदीरितम् ॥ ३३ ॥ त्रयोदशाडुला(लमा)रभ्य चैकविंशाङ्गुलान्तकम् ! वीरासनमिति प्रोक्तं नवधा तुङ्गमेव च ॥ ३४ ॥ पञ्चा(च)दशाडुला(लमा)रभ्य त्रयोविंशाकुलान्तकम् । नवभेदमिति प्रोक्तं विजयासनतुङ्गकम् ॥ ३५ ॥ विस्तारे चतुरङ्ग वा षट्शुभायादि कारयेत् । त्रिचतुष्पञ्चषड्वृध्या चाष्टहानिश्च योनयः ॥ ३६॥ षट्सप्ताष्टकवृना तु द्वादश[भिः] क्षपयेद् बुधः । शेषमायमिति प्रोक्तं सप्ताष्टनववर्धनात् ॥ ३७॥ दशभिः चपयेच्छषमेव व्ययमुदीरितम् । अष्टनन्ददशे(श)वृया सप्तविंशे(श)आयो भवेत् ॥ ३८ ॥ शेष दिनमिति प्रोक्तं वृद्धाटनन्दनाधिका। सप्तके चन्द्रगे(हृतक) शेषं वारमेवमुदीरितम् ॥ ३६॥