________________
राजाङ्गविधानम् द्विशताश्च(सहस्र)हयाः प्रोक्ताः पञ्चा(च)दशगजास्तथा। चानु(चतु)र्लक्षं च तन्त्रं स्यानिसहस्रवराङ्गनाः ॥१३॥ षण्महिष्यस्तथा प्रोक्ताः पार्णिकाख्यस्य भूपतेः । पार्णिक: स्यात्पट्टधरी मण्डलेशश्च पट्टभाक् ॥१४॥ एभ्यो(पाम्) नवद्वि(ही)पादाब्ज(तास्) तत्तत्तन्त्राधिपास्तथा । प्रयुतादिबहूनश्वाशत(सहस्र)कुञ्जरमेव च ॥ १५ ॥ तन्त्रं च शतलक्षं स्यान्महिष्यश्च दशस्त(त)था। लक्षार्ध वा(व)रवनिता चै(श्चै)वमुक्तं नरेन्द्र के ॥१६॥ नरेन्द्रे च द्विपादाब्ज(द्वीपादाप्ता)श्चैककोटितुरङ्गवान् । प्रयुतं द्विरदं प्रोक्तं दशकोटिश्च(च) तन्त्रकम् ॥ १७ ॥ दशलक्षं मरण्य(ण्याश्) च महिष्य(ध्या)श्च सहस्रकम् । अधिराजाख्यनृपतेश्वोक्ततन्त्रं पुरातनै:(न्त्राधिपास्तथा) ॥१८॥ अध:(धो) वा पट्टमहिपे(प्याम्) चेन्द्रस्य सदृशः प्रभुः । समभूमिपपालेभ्यो नमस्कृत्य पदाम्बुजम् ।। १६ ॥ दन्ताबलतुरङ्गाश्च तन्द्रा(न्त्रा)दि च वराङ्गनाः । अर्बुदं न्यर्बुदं चैव महाशङ्क(च) च पद्मकम् ॥ २०॥ गणिकान्तं परार्धाख्यं च सर्वे तन्त्रा:(न्त्राधिपा) प्रकीर्तिताः । सप्तद्वि(ताब्धि)मेखलाभूमि(मेश्) चैकच्छत्रेण पालकम् ॥२१॥ तस्मात्तु सार्वभूमाय(भीमाय) चक्रवर्तिरि(र्ती)ति स्मृतम् ॥ २२॥ आम्नायश्चितुरोऽधीत्य विधिवत्षड्दर्शनानां समम्
स(सा)मशास्त्रादिसर्वशास्त्रकुशल: स्थिरो धर्मवान् । धीरोदात्तगुणो महावितरणैश्वर्यधनान्यः प्रभुः
नीतिज्ञो जनरक्षको जनपदार्थानुपाार्थवान् ॥२३॥ सर्वज्ञो नर(द्विज)पालको शक(गुरु)पदाम्भोजद्विरेफः सुरैः(सुखी)
शान्तो कीर्तिपरायणश्च रसिको गन्धर्वशास्त्राधिपः । एते सर्वगुणाः समस्तनृपतेः साम्यादि चक्तिं बुधैः ____ एषां चोक्तगुणानि(णाः) नृपतेः सक्षुद्रभूभृताम् ॥ २४ ॥ इति मानसारे वास्तुशास्त्रे राजाङ्गविधाने नाम एकचत्वारिंशोऽध्यायः ॥
35