________________
२७८
मानसारे
अध्यायः
108
112
116
120
गृहक्षतपदे चैव शयनालयमेव च । मुख्ये वा प्र(चैवा)थ भल्लाटे विलासिनीनां चालयम् ॥ ५४॥ दौवारिकप चैव राजकन्यकर्णिका)रालयम् । द्वारस्य वामपार्श्वे तु गजाश्वादिकालयम् ।। ५५ ॥ द्वारस्य दक्षिणे पार्श्व रक्षकावासमेव च । सत्यके चान्तरिक्षे च तौर(रि)कालयमेव च ।। ५६ ॥ भृशे यानालयं कुर्याच्छे प्रागुक्तवद् भवेत् । अन्तःसालमिति प्रोक्त बाह्यशा(सा)लमिहोच्यते ॥ ५७ ॥ वरुणे युवराजस्य चालयं तत्प्रकल्पयेत् । तत्पूर्वे चोत्तरे वापि तस्यैवानुचरालयम् ॥५८॥ याम्ये च सोमदिर(शि) वापि वायव्ये वाथ नैर्मृते । प्रास्थानमण्डपं कुर्यात्पुष्करिण्यां(ण्याश्)च वायवे ॥ ५६ ॥ नागम्य वामके याम्ये कुर्यादारामदेशकम् । पुष्पोधानं ततः कुर्यान्मुख्य(ख्ये) भल्लाटकेऽपि च ॥६॥ नृत्तागारं ततः कुर्यान्नानानृत्ताङ्गनानि च । प्रात्मार्थ यजमानार्थ देवताहर्म्यमीशके ॥१॥ द्वितीये हम्र्ये (य)याम्ये तु पुरोहितालयमेव च । रोगे वा मुख्यके वापि स्वामिकारा(ध्यायका)लयमेव च ॥६२ ॥ द्वितीय:(य)सालबाह्ये तु द्वारं तस्य तु दक्षिणे। महाशनालयं कुर्याद् भैरवं तु बहिर्बहिः ॥६३॥ ईशे तु धेनुशालाश्च द्वारं कुर्यान्महेन्द्रके। पार्श्वके मेषशालाश्च सत्यके वानरालयम् ॥१४॥ सोमादीशानपर्यन्तं वाजिशाला प्रकल्पयेत् । याम्यादिपावकान्तं स्याद् गजशाला प्रकल्पयेत् ॥६५॥ तस्मात्तु नभृत्यान्तं कुत्(क)कुटालयमव च । वायुकोणादिमुख्यान्तं मृगाणां(ग)हरिणा[नामा] लयम् ॥६६॥ मुनीवे पुष्पदन्ते च कल्पयेन्मा(त्पति)मण्डपम् । उत्तरे बाह्यके वापि चोत्तरे वायवे तथा ॥६॥
124
128
132