________________
क]
भूमिका
स्वीकृतानि (१) । तथैव श्रीमद्भागवतटीकाकृता श्रीधरेणाथ जीबगोस्वामिना चाप्येवं विवृतम् (२) । विष्णुपुराणे तथा हरिवंशे (३), बौद्धानां ललितविस्तरे (४), जैनानामुत्तराघ्यायनसूत्रे (५), तथा च कल्पसूत्रे (२११), दशकुमारचरिते (२, २१), कादम्बर्याम् (पृ० ७०), क्षेमेन्द्रस्य कलाविलासे, समवायसूत्रे, विदर्भराजस्य रामचन्द्रकृतटीकायाम्, . ललितासहस्रनाम्नो नारायणकृतटीकायाम् (६) तथा च भास्करराजटीकायाम् ( पृ० ७१ ) शिल्पानां सुदीर्घा नामावली ( ७ ) द्रष्टव्या ।
अत्र खलु मानसारे प्रस्तुता विषयाः सप्ततिसंख्याकैः प्रकरणैर्विभक्ताः । तत्र प्रथमेऽनुक्रमणिका । ततः क्रमेण शिल्पिलतयपूर्वकं मानोपकरणं, वास्तुप्रकरणं, भूपरीताविधिः, भूसंग्रहः, गृहादीनां दिनिर्णयार्थ शङ्कुस्थापनलक्षणं, संगृहीतभूमिषु पदविन्यासः, बलिकर्मविधिश्वेति विषया प्रष्टस्वध्यायेष्ववतरणिकारूपेण वर्णिताः । अथ सर्वप्रकारायां प्रामायां नगर दुर्गायां च स्थापनं बाहुल्येन विशदीकृतम् । वत एकादिद्वादशान्ततलयुक्तानां प्रासादानां
(१)१-गीतम्, २- वाद्यम्, ३-नृत्यम् ४ - प्रालेख्यम्, ५- विशेषकच्छेद्यम् (-तलकुसुमवलिविकाराः, ७- पुष्पास्तरणम् ८-दशनवसनाङ्गरागः - मणिभूमिकाकर्म, १० - शयनरचनम् ११ - उदकवाद्यम्, १२ - उदकाघातः, १३ - चित्रयोगाः १४ - माल्यग्रथनविकल्पाः १५ - शेखरकापीडयेाजनम्, १६ - नेपथ्यप्रयोगाः, १७ – कर्णपत्रभङ्गाः, १८ - गन्धयुक्तिः, १९ - भूषणयेाजनम्, २० –ऐन्द्रजालयोगाः, २१ - कोलुमारयोगाः, २२ – हस्तलाघवम्, २३ - विचित्रशाकयूषभस्यविकारक्रिया पानकरसरागासवयेाजनम्, २४ – सूचीवान. कर्माणि २५ - सूत्रक्रीडा २६ - वीणा डमरुक यानि २७ - प्रहेलिका, २८ - प्रतिमाला, २९ - दुर्वाचकयेोगाः, ३०-पुस्तकवाचनम्, ३१- नाटकान्य्यायिकादर्शनम्, ३२ - काव्यसमस्यापूरणम् ३३- पट्टिका वेत्रवानविकल्पा:, ३४ तर्ककर्माणि ३५ तचणम् ३६- वास्तुविद्या ३७ - रूप्यरत्नपरीक्षा, ३८ - धातुवादः ३९—मणिरागाकरज्ञानम्, ४० - वृक्षायुर्वेदयोगाः ४१ - मेषकुक्कुटलावकयुद्धविधिः, ४२ - शुकसारिकाप्रलापनम्, ४३-उत्सादन-संवाहन केशमर्दन- कौशलम् ४४ - अक्षरमुष्टिकाकथनम् ४५ म्लेच्छित विकल्पाः, ४६-देशभाषाविज्ञानम् ४७ - पुष्पशकटिका, ४८ - निमिशानम्, ४९ - यन्त्रमातृका, ५०-धारणमातृका, ५१-संपाठ्यम् ५२ - मानसी, ५३-काव्यक्रिया, ५४ - अभिधान कोष: ५५ - छन्दोचानम्, ५६- क्रियाकल्पः, ५७ - छलितकयेोगाः ५८ - खगोपनानि ५९ - यूतविशेषाः, ६० - आकर्षक्रोडा, ६१ - प्रालको डनकानि, ६२ - वैनयिकीनां विद्यानां ज्ञानम्, ६३-वैजयिकोनां विद्यानां ज्ञानम्, ६४ व्यायामिकीनां विद्यानां ज्ञानम् - चेति । (मुम्बईसंस्करणम् - पृ० ३२-३४, ४३, ५)
(२) स्कन्ध १०, अध्याय ४५, लोक ३६ ।
(३) मदीयाभिधानम्, पृ० ७३६ ।
(४) राजेन्द्रलालमित्रस्य संस्करणम् पृ० १७८, १७९, ४१७ ।
(५) सेक्रेड बुक्स चा दी ईस्ट सीरीज़, खण्ड ४५, पृ० १०८
(६) अर्नव प्राव् द रायल एशियाटिक सोसायिटी, १९१४, पृ० ३५५, ३६७ ।
(७) वेङ्कटसुवियारस्य कलानामक प्रबन्धः, पृ० ३५, ३२ ।
(<)