________________
प्रध्याय:
220
224
228
मानसारे विशालाविस्ततं चैव त्रिभागेनैव कारयेत् । पूर्ववत्पुरतोऽसिन्द त्रिभागेनैव विशालता ॥११०॥ पासनात(संघ) वित्रिमागं स्यात् शे(च्छे)ष प्रागुक्तवनयेत । एवं तु खस्तिकं प्राक मौखिक वश्यतेऽधुना ॥११॥ परामागविशाखेतु द्विभागायाममधिकम् । त्रिशालामध्यदेशे तु वेदांशं विस्तृताङ्गणम् ॥ ११२॥ मायाम घाटमार्ग स्वादशेनाधृतालिन्टकम् । वत्तष्ठपार्वयोश्चैव दि(यीशं शालाविशालकम् ॥११॥ द्विद्विमागेन वासं स्यात्कर्णयोश्च द्वयं त्रिकम् ।
दहिः परितोऽलिन्दमेकवि(प्रोशेन मे(च)व वा ॥ ११४ ॥ षड्वत्रं च सम वारं चैकग्रंशेन निर्गमम् । एकानेक लोपेतमङ्गणे नैर्मृत्यवायवे ॥ ११५॥ एवं तु मौलिकं कुर्यात्पूर्वोक्तानां तु योग्यकम् । द्वादशांश() विशाले तु तस्माद मंशाधिकायतम् ॥ ११६ ॥ पुरतः पृष्ठभागे तु दिशेनालिन्दकम् । शाखाकारं त्रिमार्ग वा पुरतो द्वारदण्डकम् ॥ ११७ ॥ शेष प्रागुलवकुर्यात्सर्वालङ्कारसंयुतम् ।। सैकार्कमागविस्तारमध्या (धिकां)शेनायतं तथा ॥ ११८ ॥ पञ्चभागदशांशेन विस्तारायामतोऽङ्गणम् ।
हिः परितोऽशेन वारं शाखाद्वयांशकम् ॥ ११६॥ तत्पृष्ठपाययोरलिन्द चैकमागेन कारयेत् । शालाकारं त्रिमार्ग वा त्रित्रिभागेन मण्डपम् ॥ १२०॥ बालानां मध्यमे वासं तन्त्रिमागेन कारयेत् । सन्ध्ययो(यो)श्चाप्रयोश्चैव [४] मण्डपं स्थाचतुर्विधम् ॥ १२१ ॥ वास प(सस्स) त्रयसंयुक्त पहिरि(रा)वृतांशकम् । मध्ये द्वारं प्रकर्तव्य पञ्चदि(ोशेन भद्रकम् ॥ १२२॥ पृष्ठेप पार्श्वयोर्मध्ये युवा भद्रं तु योजयेत् । कणकभद्रं स्यात् शा(च्छा)लाने नेत्रभद्रकम् ॥ १२ ॥
232
236
240
244