________________
२४८
मानसारे
अिध्यायः
164
168
172
176
दण्डकानां च सर्वेषां प्रमुख मण्डपं न्यसेत् । विस्तारं तत्समं वापि द्विगुणं त्रिगुणं तु वा ॥२॥ यथेष्टांशेन परिता मण्डपं मध्यमाङ्गणम् । मुखे वासविशालं स्यात्तत्सम पृष्ठभद्रकम् ॥८३॥ तदर्ध निर्गमं वापि भद्र(द) वासवशान्न्यसेत् ।। मण्डपस्य वशाद् भद्रं तन्मुखे कर्करीकृतम् ॥८४॥ शालाया दण्डकायामे नवभाग(गे) विभाजिते । गृहस्य दक्षिणे पञ्चभागं वामे गुणांशकम् ॥८॥ तद्वयोर्मध्यदेशे तु द्वारं कुर्याद् विचक्षणः । सर्वेषामपि शालाश्च(च) कर्तु(१) राश्या(शिम)नुवर्ज(त)येत् ॥८६॥ प्रहणं दण्डका:(का)शाला गृहिणी चा(ण्या)नुकूलकम् । मेषस्य मीनकुम्भस्य पूर्वस्य(वें च) दक्षिणे शुभम् ॥८॥ कुलीराक्षमिथुनस्य दक्षिणे पश्चिमालयम् । नैौलि(तुला)सिंहस्य(योः) कन्यायाः पश्चिमे चोत्तरे शुभम् ॥८॥ माहवृश्चिकचापस्य प्रागुदगदिशि रा(चा)लयम् । न कुर्यादेकशालाश्च शुभमन्यैः पुरोक्तवत् ।।८।। एवं राशिवशाच्छाला दण्डकं तदुदीरितम् । एकशालाश्चतुर्दितु गृहारम्भमिहोच्यते ॥१०॥ कुम्भे च मकरे पूर्वे मेषे च वृषभे यमे । सिंहकर्कटके प्रत्यक् वृश्चिके तौलि(तुले) चोत्तरे ॥३१॥ गृहारम्भमिति प्रोक्तं सुमुहूर्व सुलमके । अन्यथा सर्वशालाश्च यथामासे समारभेत् ॥ १२ ॥ अन्यानुक्तचतुर्मासे सर्वहान्न कारयेत् । चतुर्दितु वास्तुपुरुषं चतुर्भागेन योजयेत् ॥६३ ॥ यन्माने सर्वहर्म्य च कारयेत्तु शुभावहम् । विदिए वास्तुपुरुषं चेत्सर्वहये न कारयेत् ॥६४। वास्तुभूतयथाहम्ये विपरीते विपत्करम् । तस्मात्तु वास्तुशयनं ज्ञापयेद् वक्ष्यतेऽधुना ॥६५॥
180
184
188