________________
शालाविधानम् सुराणां भूसुराणा(पतीना) च वर्णानां वासयोग्यकम् । सर्वासामपि शाखाना लक्षणं वक्ष्यतेऽधुना ॥ १ ॥ दकं स्वस्तिकं चैव मौलिकं च चतुर्मुखम् । सर्वतोभद्रकं चैव वर्धमानं च षविधम् ॥२॥ त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् । त्रयोविंश[] करान्तं स्यादेकादशविशालकम् ॥ ३ ॥ युग्महस्तविधानेन चतुर्हस्तं समारभेत् । चतुर्विश[1] करान्तं स्याद् द्विद्विहस्तविवर्धनात् ॥ ४॥ एवमेकादशं प्रोक्त चैकशाखाविशालता। सप्तहस्त समारभ्य द्विद्विहस्तविवर्धनात् ॥५॥ नवपकिरान्त स्यात्सप्तधा विस्तृतं भवेत् । अष्टहस्व समारभ्य विशद्धस्तावसानकम् ॥६॥ द्विद्विहस्तप्रवृद्धन कारयेत् शिच्छि)ल्पिकोत्तमः । विस्तृतं सप्तधा व स्वस्तिकं मालिकं तथा ॥७।। विस्तार(रं) द्विद्विहस्तेन वर्धनाद् द्विगुणान्तकम् । देवानां च तपस्यो(खि)नां शाशादीप दिय) प्रकीर्तितम् ॥८॥ द्विगुण पा(बान्ता)पता: शाखा भूसुरादिचतुष्टये । शाखाविशावता[मा रम्य पादाय त्रिपादकम् ॥६॥ तत्सम वाषिकायाम स्मात्पादाधिकं तु वा। त्रिपाउँ वा समापिक्य शालायाम प्रकल्पयेत् ॥१०॥ सद्विस्तारसमोत्तुङ्ग सपादा तु तुङ्गकम् । विपादाधिकमुत्सेधं विस्तार(र)द्विगुणोदयम् ।। ११ ॥