________________
२३८
पिध्यायः
472
476
480
मानसारे नवमागं तु विस्तारं तत्समांशमुखायतम् । मध्यरङ्ग त्रिभागं स्यादंशेनावृत(ता)लिन्द्र(न्द)कम् ॥ २३६ ॥ तबहिश्च द्विभागेन मण्डपावृतमेव च । तस्मात्रिभागषड्भागं विस्तारायामरङ्गकम् ॥ २३७ ॥ कुर्यात्तु शिल्पि(ल्प)विद्वद्भिर्मुखमण्डप(पं) मध्यमे । वत्पुरे पार्श्वयोश्चैव ए(चे)कभागेन(ना)लिन्द्र(न्द)कम् ॥ २३८ ॥ सदहिस्तद्वशात्कृर्यान्मण्डपं तवयांशकम् । शेष प्रागुक्तवत्कृर्यात् श्री(च्छो रूपाख्यं च मण्डपम् ॥ २३६ ॥ एवं देवालये कुर्याद् भूपा[भिषे]कयोग्यकम् । दशभागविशालं स्थाविंशत्यंशं तदायतम् ॥ २४०॥ मध्यरङ्गं युगांशं स्यात्मध्यस्तम्भान् परित्यजेत् । तबदिश्यावृतांशेन(ना)लिन्द्र(न्द) ग्रंशेन मण्डपम् ॥ २४१ ॥ पहिश्यावृतांशेन चोर्वे तु जलस्थलम् । तस्मात्तु तन्मुखे रङ्गं ग्रंशं षड्भागमेव च ।। २४२ ।। तन्मुखे पार्श्वयोश्चैव मण्डपाकारं योजयेत् । . मङ्गलाख्यमिति प्रोक्तं शेषं तु पुरता(त उ)क्तवत् ॥ २४३ ।। एवं तु नृपहम्य तु तुलाभारार्थयोग्यकम् । भूपानां च यथास्थान (न)मण्डपं वक्ष्यते क्रमान् ।। २४४ ॥ एकादशविभागेन मूलविस्तारदीर्घ (देध्य)कम् । तत्समांशेन विस्तारमेकद्वित्रिमुखायतम् ।। २४५॥ विस्तारसमसूत्रं स्यात्कुर्यादास्थानमण्डपम् । मूलमण्डपमध्ये तु पञ्चपञ्चाशरङ्गकम् ॥ २४६ ॥ सद्बाटे द्वित्रिभागेन परितो मण्डपं भवेत् । चतुर्दितु चतुर्दार कर्णे लालभित्तिकम् ।। २४७ ॥ बाझेच द्वित्रिभागेन भूवृतालिन्दकम्[कं भवेत् । चतुर्दितु [द्वि]त्रिभागेन भद्रद्वारणसंयुतम् ॥२४८॥ पाचे सोपानसंयुक्तं हस्तिहस्तविभूषितम् । सोपपीठमधिष्ठान स्तम्मादीन्प्रस्तरान्वितम्(तान्) ॥ २४६ ॥
484
488
492
496