________________
२२९
मानसारे
[पध्यायः
136
140
144
148
मध्यत्रिभागविस्तारं तस्यान्त(न्तो) द्वि()शमण्डपम् । तस्यान्तश्कमागेन चावृतालिन्द्र(न्द)मिष्यते ॥ ६८॥ मध्ये च दि(ञ)शविस्तारं द्वादशायतनं तथा । एवं तु मण्डपाकारं शेषं प्रागुक्तवनयेत् । ६६ ।। विस्तारे(र) रुद्रभागं स्याद्विस्तारं द्वि(रादाव)गुणायतम् । मध्ये त्रिभागविस्तारं मनुभागायतं तथा ॥७० ।। पुर्यान्मण्डप(पं) बाह्ये तु सर्व प्रागुक्तवन्नयेत् । विस्तारं रुद्रभागं स्याद्विस्ताराद् द्विगुणायतम् ।। ७१॥ यथामध्येऽ(ङ्ग)णं कुर्यात्पञ्चभागेन विस्तृतम् । परितोऽशेनलिङ्ग(मण्डपं) स्याद् मंशेनावृतालिङ्ग(न्द)कम् ॥७२॥ अथवा सप्ताङ्गविस्तारं द्विर्नवांशं कर्णायतम् । सदाझे तु द्विभागेन मण्डपं परितस्तथा ॥७३॥ तदेवांशाधिकं स्याद् दीर्घ(दैध्ये) द्वित्रिमण्डपम् । प्रत्येकं पञ्चभागेन सभा कूटं च मण्डपम् ।। ७४ ॥ अथवा मण्डपाकारं युक्त्या तत्रैव योजयेत् । चतुर्दितु चतुर कुर्याद् भद्रैरलङ्कसम् ॥ ७५ ।। एवं तु मण्डपं प्रोक्तं तन्नाममि(म इ)होच्यते । प्रथमं हिमज चैव ततो निषदर्ज भवेत् ॥ ७६ ॥ तृतीयं विजय(न्ध्यज) चैव चतुर्थ माल्यजं तथा । पञ्चमं पारियात्रं च षष्ठं स्याद् गन्धमादनम् ॥७७ ॥ सप्तमं हेमकूटं स्यान्मण्डपाख्यानि सप्तकम् । एवं हर्म्यमुखे कुर्यादन्यत्सर्वमिहोच्यते ॥८॥ एकादश चतुरंशं स्यात् प्रा(दा)यताश्रकमेव च । अंशेनावृतवा(द्वा)रं स्याश्चतुरं चतुर्दिशि ॥ ७ ॥ एकभागेन भद्रं स्यात्सर्वालङ्कारसंयुतम् । एवं तु मेरुज प्रोक्तं पुस्तकार्जनयोग्यकम् ।।८० ॥ द्विभक्तिचतुरंशेन भद्रस्यावृतलिन्द्र(तालिन्द)कम् । एवं तु विजयं प्रोक्तं विवाहार्थ हि मण्डपम् ।। ८१ ॥
152
166
160