________________
२१८
मानसारे
[अध्यायः
536
बेदभूतरसाशेन सप्तमागाष्टभागिकम् । एवं तु भिचिमानं तु शेषं तन्नालिकं भवेत् ॥ २६४ ॥
628 भित्तिवाझं तु वृद्धिः स्यात्परितश्चैकभक्तितः । प्रभागावसानं स्याद् बाह्यमानं तु पूर्ववत् ।। २६५ ॥ कोहर्यादिविन्यासं तवतुर्वर्गकान्तकम् । मध्यकोष्ठविशालं तु पूर्ववत्परिकल्पयेत् ॥ २६६ ॥
532 शेषं तु चान्तराखं स्यात्कूटानां विन्यसेद् बुधः । अन्यान्यनुक्तमानानां चतुर्भूम्युक्तवत्कुरु ॥ २६७ ॥ निर्गमं प्रवेशं चामवारं वक्ष्यते धुना । विस्तारे वसुभागं स्याद् विभजेत् पृथु(प्रति)रेव च ॥ २६८ ॥ तशावृतं बाझे सालं शेषं विदति(च वेदि)कम् । वेदितारं चतुर्भाग यंशं तद्ग्रीवविस्तरम् ॥ २६६ ।। वेदितस्य गिरो(रस्)तारं शेषं प्रासादवद् भवेत् । दिखलाटे महानासि []द्वयोर्मध्यनासिकम् ॥ २७० ॥
540 तच्छालानासिकं वापि कर्तव्याकृतिनासिका । अन्यान्तरप्रदेशे तु क्षुद्रनासौ(सि) प्रभूष्यते ॥ २७१ ।। नेत्रनासीविशाले तु रसतारसमं भवेत् । त्रिकभाग(ग) द्विभागं वा पञ्चभागं विभागिकम् ॥ २७२ ॥
544 चतुर्भाग त्रिभागं वा मध्यनासीविशालकम्(ता)। वनिमागेकमार्ग तु पचभागद्विभागिकम् ।। २७३ ॥ चतुर्भागद्विभार्ग वा क्षुद्रनासीविशालकम् । पादाधिक(क) समं वापि पादहीनं तथोच्छ्रयम् ॥२७४॥ . 548 महानासिमौलितुझं स्तूपिकापावसानकम् । मध्यनासि तथामासिं चार्म तत् (क)लि(ल)कान्तकम् ॥ २७५ ॥ युक्त्या वत्तुद्रनासीनां कारयेच्छिल्पि(ल्प)वित्तमः । शालाकार शिखाकार स्थू(स्तू )पिकानावृतं तथा (नां सुवृत्तकम्) ॥ २७६ ॥ 652 गखकूटोपसंयुक्तं जुद्रनासिचतुष्टयम् । प्रोमोगास्यमिदं प्रोक्तमटनासी जयान्त(ख्य)कम् ॥२७७ ॥