SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१२ मानसारे त्रिचतुष्पथ्यषडभागं सप्तांशं कुड्यविस्तारम् । शेषं तु नालगेहं तु पश्चधा परिकीर्तितम् ॥ १८० ॥ भित्तिबाह्यांशकांशेन द्विभागं च तले तले । ललाटे भद्रमेकांशं विस्तारं निर्गमार्धकम् ।। १८१ ॥ अन्तस्त्वलिन्द्र (न्द ) कं वापि भित्तिकं वाङ्घ्रिकान्वितम् । तद्भवा लिन्द्र (न्द) कं (के) युक्त्या जालकाना ( कम ) ङ्घ्रिकान्तरे ।। १८२ ।। घनं वाप्यधनं वापि भितिं कुर्याद् विचक्षणः । या मध्यमे द्वारं भित्तिदेशे द्वयं न्यसेत् ।। १८३ ॥ गेहे तद्वल्ललाटे च च (तु चो) पपीठाकृतिस् (ति) तलम् । अथवा वप्रवक्त्या यथेष्टमुत्सेध ( धं) मानयेत् ॥ १८४ ॥ स्तम्भयुग्गोपुरं ज्ञात्वा विस्तारे चोत्तरान्तकम् । भागद्विभागं वा भित्तिरं ( मे ) केन कारयेत् ।। १८५ ॥ स्थापयेद् भागमेकं चेत्तत्सूत्राद्वहिराश्रितम् । प्रखा (तो) त्तरायते न्यस्य तिर्यक् तौलिं प्रकल्पयेत् ॥ १८६ ॥ पादं वायते तौलिं कुर्याद्युक्त्या विचतयः । तदूर्ध्वं जयन्तिकं कुर्यात्तत्तत्प्रच्छादनान्वितम् ।। १८७ ॥ अथवा त्रिचतुर्भागं विस्तारायामकं तथा । भित्तितारार्धभागं तु शेषं तद्गेहमानकम् ॥ १८८ ॥ तत्समं परितोलिन्द्रं (न्दं) शेषं तत्पूर्ववद्भवेत् । अथवा चायतं मानमेकभागाधिकं तथा ।। १८६ ॥ पूर्ववद् भित्तिविस्तार मेकांशावृतालिन्द्र (न्द)कम् । त्रिभाग (i) मध्यभद्रं च शेषं पूर्ववदाचरेत् ।। १६० ॥ चतुर्भागविशाले तु पञ्चभागायतं तथा । भाग भित्तिविस्तारं शेषं गर्भगेहं भवेत् ।। १६१ ॥ एकं च परितोद्वारं मध्यभद्रं त्रिभागिकम् । निर्गमं चैकभागेन तत्तभद्र (द्रं) द्विभागिकम् ।। १६२ ॥ एकांश निर्गमोपेतं युक्त्या शेषं तु पूर्ववत् । चतुः षड्भागविस्तारमायामं प्रविधीयते ॥ १६३ ॥ [ चध्यायः 360 364 368 372 376 380 384
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy