________________
२११
332
336
340
गोपुरविधानम् विस्तारायामभक्ति(क्ति:) स्यादुक्तवाक्तितो न्यसेत् । द्वित्रिभाग(ग) विशाले(लं) तु प्रा(चा)यतं तत्प्रकल्पयेत् ॥ १६६॥ . भक्तित्रिभागमेकांशं भित्तिविस्तारमेव च । शेषं तद्गर्भगेहं तु मध्यभागे तु वेशनम् ॥ १६७ ॥ अथवा चायतं वेदमागं कुर्याद् विचक्षणः । हार्ष भित्तिविस्तारं शेषं तु गर्भगेहके ।। १६८ ॥ मित्स्यर्ध परितोलिन्द्र(न्दस्य) द्वारदेशे विशालता।। त्रिमार्ग भद्रविस्तारं सार्धमागं तु निर्गमम् ॥ १६६ ॥ नवपक्कंशकं चापि रुद्रभागांशमेव च । एवं तु मध्यकोष्ठं च निर्गमं च द्विभागिकम् ॥ १७० ॥ तस्य मध्ये तु भद्रं वा पञ्चषड्भागमेव वा । प्रयवा सप्तभागं तु वसुभागं तथैव च ॥ १७१॥ एकांशं निर्गमं कुर्यात्षट्सप्तांशमथापि वा । एवं तु चान्तरालं स्यान्मध्ये मध्यशालयुक् ॥ १७२ ॥ द्विभार्ग वा त्रिभागं वा विस्तारं निर्गमांशकम् ।। तद्वयोरन्तरं कुर्याद्युक्त्या तत्रैव भूषितम् ॥ १७३ ।। एकं वा कर्णकूटं तु तथैवान्तर्विशेषतः । मित्तिबाह्यावृतांशेन कर्णकूटादहिस्तथा ॥ १७४ ।। एवं जलस्थलं प्रोक्तमूर्ध्वाधोभूमि(मि) विन्यसेत् । शेषं तु पूर्ववत्कुर्यादेवं तु त्रितलं मतम् ॥ १७५ ।। मध्यकोष्ठविशाले तु पूर्ववत्स्वांशमाधिकम् । शेष प्रागुक्तवत्कुर्यात्सर्व युक्त्या प्रयोजयेत् ॥ १७६ ॥ द्वारप्रासादमेवं तु त्रितलेष्वेव कारयेत् । गोपुरे तु चतुर्भूमिविन्यासं च मयाधुना ॥ १७७ ॥ विस्तार रुद्रभागं तु पूर्ववदायतं मतम् । अष्टांशाोकभागान्तं पञ्चधा विपुलं भवेत् ॥ १७८ ॥ तत्तद्वि(द्वि)गुणसीमान्तं भाग(पाद)मेकेन वर्धनात् । एवं चायमिदं प्रोक्तं भित्तिगेहमिहोच्यते ॥ १७६ ।।
344
348
352
356