________________
२१०
मानसारे
[प्रध्यायः
304
308
312
316
परितस्(तः) सार्धभागेन भित्तिविष्कम्भमानकम् । वर्दशे(दीशं) कूटशाला दि]मण्डितं भित्तितो न्यसेत् ॥ १५२ ॥ तत्समं चान्तरालं स्यान्मध्यकोष्ठं गुणांशकम् । तस्मात्तु कूटयोर्मध्ये चान्तराल प्रकल्पयेत् ।। १५३ ॥ अन्तरालं विशेषेण पञ्जरादिविभूषितम् । एवं तु द्वितलं प्रोक्तं कारयेद् द्वारशालके ॥ १५४ ।। त्रितले ताररन्ध्रांशे गर्भगंह गुणांशकम् । प्रावृतभित्तिरेकांशं तत्समांशेनालिन्दकम् ।। १५५ ॥ तदहिश्चावृतांशेन कूटकोष्ठादि पूर्ववत् । द्वारप्रासादमेवं तु द्वारहोHम)धुनाच्यते ॥ १५६ ॥ विस्तारे दशभागे तु गर्भगेहं त्रियं(त्रयां)शकम् । वद्वाय()वृतभित्तिश्च अं(स्तु चां)शेनावृतलिन्द्र(तालिन्द)कम् ।। १५७ ।। अंशेन कहादि परिताऽशेन कूटकम् । मुख(ख्य)शालैस्तु(लं तु) भूतांश शेषं [तु] चान्तरालकम् ॥ १५८ ॥ एवं चतुस्तलं प्रोक्तं पञ्चभूमिरिहाच्यत । विस्तारै(रमे)कदशांशं तु नालिगेहं गुणांशकम् ।। १५६ ।। वदहियशमेकेन वृधा(या) कुड्यविशालकम् । तत्तद्वाह्यावृतांशेन कुर्यादाविन्द्र(दलिन्द)कं भवेत् ॥ १६० ।। एकांशं कूटशालादि कर्णहावृतं तथा । रकाशं कूटविस्तारं महाशाला त्रयां(पश्चा)शकम्(का) ॥ १६१ ॥ एकैकं चान्तरालं स्यात्क्षुद्रशालेकभागिकम् । विस्तारद्विगुणान्येव भागमेकंन वर्धनात् ॥ १६२ ।। यथेष्टा(ष्टमा)यततार(३) सर्वे कूटकोष्ठादि विन्यसत् ! पादान्यान् भद्रसंयुक्तं देशेषु पद(पाद) विन्यसेत् ॥ १६३ ।। प्रधाने चोर्ध्वदेशे वा कुर्याद् दोषा न विद्यते । एकदण्डं द्विदण्डं वा त्रिदण्डं भद्रनिर्गमम् ।। १६४ ॥ अन्येषां हर्म्यमानेन युक्त्या तत्रैव योजयत् । एवं तद्घनमानो(नमुक्तमघनं वक्ष्यतऽधुना ।। १६५ ।।
320
324
328