________________
२०५
164
168
172
गोपुरविधानम् पूर्ववकभूमो(ममुक्तं द्वितलादि विशेषतः । द्वारपादोदयं चैव द्वारविस्तारमानकम् ॥८२ ॥ उपपीठोदयं मानं मसूरकाइघितुङ्गकम् । शेष प्रागुक्तवत्कुर्यादूर्ध्वमानं प्रवक्ष्यते ॥३॥ अधिष्ठान त्रिपादं [तु] च (चौ)र्ध्वपादं च(दस्य) तुङ्गकम् । प्रथो(धः)पादत्रिपादं [तु] च (चो)र्ध्वपादोदयं भवेत् ॥४॥ प्रधामञ्चत्रिपादं [तु] च (चो)परि प्रस्तरं भवेत् । अथवा भूतषट्सप्तकाष्टनन्ददशांशकम् ॥५॥ वत्तदेकैकहीनं वा चोर्ध्वपादाधिकोदयम् । तदर्ध वेदिकोत्तुङ्गं तवयं प्रोवतुङ्गकम् ॥८६॥ प्रोवतुङ्गद्वयं चैव शिखरस्योदयं भवेत् । तदर्ध वच्छिखात्तुङ्ग द्वितले पञ्चकं शिखम् ॥८७ ॥ प्रस्तरं पूर्ववन्मानमादिपादादि पूर्ववत् । प्रस्तरोदयमानं यत्तदर्ध वेदिकोदयम् ॥८॥ वेदिकाश्चो(चो)वकान्त(न्ता) स्यात्पूर्ववत्परिकल्पयेत् । द्वितुङ्गे त्रिद्विनेत्रं वा सप्तनेत्रं समन्वितम् ॥८॥ एवं त्रितलमाख्यातं चतुर्भूम्यादि(दी)होच्यते । अर्धाधिष्ठानमानं यषड्भागं च विभाजिते ॥६०॥ समं वा पादशरांशं वा प्रस्तरोदयमीरितम् । भूतषड्विंशकं वापि चोर्ध्वपादोदयं तथा ॥३१॥ पादिप्रस्वरमानं तु त्रिपादं चोर्ध्वमश्चकम् । वेद(द) सार्ध(ध) शरांशं तु चोर्ध्वपादोदयं भवेत् ॥१२॥ सत्रिभागं द्विभागं स्याचोर्ध्वपादोर्ध्वमञ्चकम् । गुणसार्ध चतुर्भागमूर्ध्वपादमथापि वा ।। ६३ ॥ साद्विभाग मञ्चं च वेदिकाचा(चम)र्धभागिकम् । तद्वयं गलतुङ्गं स्यात् शि(च्छिर(रा)भागं गलस्(लं) वबा ॥४॥ शिर(रस्)तुङ्गार्धभागे तु स्तूपितुङ्गं प्रकल्पयेत् । नवसंख्या शिखा प्रोक्त(क्ता) द्वितलं तु च पूर्ववत् ॥६५॥
176
180
184
188