________________
३
गोपुरविधानम् विस्तारात्पादहीनेन(दाधिकन) विस्तारार्धावसानकम् । पञ्चषट्सप्तभागे तु द्विगुणं सार्धयुग्मकम् ॥ २६ ॥ द्वि(य)शार्धाध गुणांशं वा द्वारं सर्वोदयं भवेत् । तत्तद्भागविशालं स्यात्तत्तत्तुङ्गवशेन हि ॥ २७॥ तदुत्सेधार्धविस्तारं द्वारगोपुर(२) विन्यसेत् । अथवा चोप(+)पीठं स्यान्मानं त्यक्ता तथोच्छ्यम् ॥२८॥ शान्तिकात(दि) पञ्चधोत्तुङ्गं चा(म)धुना वक्ष्यते क्रमात् । गोपुरस्य विशालार्ध तत्तत्पादाधिकोदयम् ॥ २६ ॥ तदर्धाधिकमुत्सेधं तन्त्रिभागाधिकोन्नतम् । तत्समं चाधिकोत्तुङ्गं द्विगुणात्पादाधिकोन्नतम् ॥ ३०॥ एवं तु पञ्चधा द्वार(र)तुङ्गं सर्वेषु गोपुरे(रेषु) । अथवा हस्तमानेन द्वारमानं प्रवक्ष्यते ॥ ३१ ॥ एकहस्तं समारभ्य षट्पडडुलवर्धनात् । द्विहस्तान्तं द्वारविस्तारं द्वारशोभं तु पञ्चधा ॥ ३२॥ द्विहस्तादित्रिहस्तान्तं पञ्चधा द्वारविस्तृतम् ! एवं तु द्वारशाले तु हस्तत्रय(य) समारभेत् ॥ ३३ ॥ षट्पडकुलवृद्धोन(या च) चतुर्हस्तावसानकम् । पञ्चधा द्वारविस्तारं द्वारप्रासादमध्यमे ॥ ३४ ॥ चतुर्हस्तं समारभ्य पञ्चहस्तावसानकम् । द्वारहर्ये प्रदेशे तु द्वारतारं तु पञ्चधा ॥ ३५ ॥ पञ्चहरतं समारभ्य हस्तषटकावसानकम् । गोपुरे द्वारविस्तारं पञ्चधा परिकीर्तितम् ॥ ३६॥ प्रथवा द्वारशोभादिगोपुरान्तं यथाक्रमम् । एकद्वित्रिचतुष्पञ्चहस्तादा [भ] रत्निवर्धनात् ॥३७॥ पञ्चषट्सप्तहस्तं च सा(चा)ष्टहस्तं नवान्तकम् । एतेभ्यो(षां) द्वारसर्वेषां विस्तारद्विगुणोन्नतम् ॥३८॥ देवानां द्वारमेवोक्तं मानुषाणां विशेषतः ।। द्विगुणाष्टांशहीनं वा सप्तांशं चैकहीनकम् ॥३६॥
25