________________
२००
मानसारे
विस्तारा [दा ]यामा ते सर्वे गोपुराणां विशेषतः । अथवा द्विहस्तवृद्धिं (द्धि:) स्याच्चत्वारिशत्करान्तकम् ॥ १२ ॥ त्रिगुणपरिहस्तान्तं विंशदायाम (म:) शोभके । शाला विशालतामारभ्य द्विद्विहस्तविर्धनात् ।। १३ ।। पञ्चाशत्करसीमान्तं पञ्चविंशतिमायतम् । द्वारप्रासादविस्तारात्पूर्ववद्वर्धयत्क्रमात् ॥ १४ ॥ षष्टिहस्तावसानं स्यान्रिशदायाम (मः ) पूर्ववत् । द्विद्विहस्तविवृद्धेन (वर्धनेन) हस्तसप्ततिकान्तकम् ॥ १५ ॥ द्वारहर्म्यविशाले |र्श्वे पञ्चत्रिंशदायतम् । महागोपुर विस्तारं द्विद्विहस्तविवर्धनात् ॥ १६ ॥ श्रशीतिहस्तावसानं [च] चत्वारिंशत्तदायतम् । अथवारनिमानेन वर्धमानायतं मतम् ॥ १७ ॥ विस्तारद्विगुणान्तं च प ( चै) कभागेनवर्धनात् ।
शोभादिगापुरान्तस्य तारा भित्ति (भक्ति) वशे (शादु)च्यते ॥ १८ ॥ द्वित्रिवेदशरांशं च षड्भागं शोभविस्तृते (स्तारे) ।
पथ्वषट्सप्तभागं च अ(तु चा )ष्टनन्द (न्दं) विभाजिते ॥ १६ ॥ एवं तु द्वारशाले तु विस्तारे तत्प्रकल्पयेत् ।
सप्ताष्टनवभागं च पङ्किरेकादशस्तथा ।। २० ।। द्वारप्रासादविस्तारे भागमेवं प्रकल्पयेत् । अष्टनन्दां (न्दद)शकांशं तु ए(चैकादशार्कभागिकम् ॥ २१ ॥ एतेषां द्वारह तु विस्तारो (रं) युक्तितो न्यसेत् । नवपतिसभागं तु सैकार्कमनुभागिकम् ॥ २२ ॥ महागोपुर विस्तारे भागमेवं प्रकल्पयेत् । द्विस्तरार्धमुत्सेधं त्रिपादं तत्समं तु वा ॥ २३ ॥ एवं तु द्वारपादाचं जन्मपादाप्रसीमकम् । तद द्वारविस्तारं तद्विशालं तथेोदय (थाष्टक ) म् ॥ २४ ॥ सपादसार्धभागोन द्विगुणानां तु ( पादूनं द्विगुणं) मानुषे । सर्वेषां द्वारङ्गे च विस्तारे च विशेषतः || २५ ||
[ अध्यायः
24
28
32
36
40
44
48