________________
१६८
मानसारे
[अध्यायः ३२]
164
अन्तर्वहिन्ध बल्यर्थ कुर्यात्पीठं तु पूर्ववत् । चामुण्डालय(ये) शङ्करालय(य) महाविष्णोस्तथालये ॥८२ ॥ बौद्धस्यालये तजिनालयम(ये)पि क्षुद्रालये सर्वशः । शास्त्रस्यालयतोरणे कथितं वत्परिवारक कुर्वीत् ॥ ८३ ॥ श्रममनु ते क(के)पि विना कृत्वा तु संपद् भवेत् ।। ८४ ।। यन्मूखहये वृषभादि विष्णुरा(वा)दि
__मण्डपादि गरुडादि [च] गोपुरादीन् । तन्मूखहर्म्यपरितः स्थित(तान्) प(१)श्यते प्र(चा)स्मिन्
. कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥ ८५ ॥
168
इति मानसारेवा
स्त्र परिवारविद्यानं नाम द्वात्रिशोच्यायः॥