________________
१६७
136
140
144
परिवारविधानम् यथैवानिकोणे तु मृगैः(गाणामा)लयमेव च । याम्ये कात्यायनी प्रोक्तं नैर्मृत्ये तु विनायकम् ॥१८॥ पश्चिमे दिवनन्तं स्याद्वायौ वासिष्टकालयम् । उत्तरे धनदं चैव ई(त्वी)शान्ये भास्करं तथा ॥६॥ कात्यायनी(नी) विना याम्ये कुर्याद्वाथ पितामहः(हम्)। धनदं च विना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥ एवं चाष्टपरीवारं षोडशं परिवारकम् । पूर्वोक्तदेवतासङ्घः किञ्चित्किञ्चिद्विशिष्यते ॥७१ ॥ मानये च गणेशं स्यान्नैऋत्यं तु गुहं क्षिपेत् । . वायव्ये तु महालक्ष्मी चैशान्ये च सुदर्शनम् ॥ ७२ ॥ सोमई(मे)शानयोर्मध्ये शङ्करालयमेव च । वायुसोमोभयोर्मध्यं विष्णुदुर्ग तथालयम् ॥ ७३ ।। प्रत्यङ्नर्प्रत्ययोर्मध्ये चक्रमूर्तेस्तथालयम् । याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ।।७४ ॥ नैर्मृत्ये तु बौद्धं स्याजयन्ते पौत्रिकालयम् । शेष प्रागुक्तवत्स्थाप्य षोडशं परिवारकम् ।। ७५ ।। द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना। चतुर्विशतिमूर्तीनां दिक्पालक(कैः) सहैव च ॥ ७६॥ एकानावरणैः स्थाप्य चावतारान्दशा[न]पि । मत्स्य:(त्स्य) कूर्म(म) विना कुर्यात्तत्फ(दिक्पा)लाना(न्) विना तथा ॥७७॥ पूर्वोक्तमण्डपानां च (चो)क्तदेवान यथेष्टवत् । कुर्याद्विष्णुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥८॥ बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् । तत्तद्वाहनं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७ ॥ यक्ष(क्षो) यक्षीश्च(च) तीर्थानि कुर्यात्तत्परिवारकम् । अन्याश्च(न्येषां च) तुद्रदेवाना देवीनां परिवारकम् ॥८॥ तत्तद्वाहनपूर्वा(4) च भूतपैशाचकं तथा । गयेश(पानि) क्षेत्रपालादीन कुर्यात्तत्परिवारकम् ॥८१॥
148
162
166
160