________________
१६०
मानसारं घडवं समारभ्य षट्षडगुलवर्धनात् । रसहखावसानं स्यात्प्रबमात्पञ्चमान्तकम् ॥ २६ ॥ सामानां कुख्यविस्तारं प्रत्यकं पञ्चधा मतम् । विशालाचसमं वापि तचतुर्थांशवर्धनात् ॥ २७ ॥ प्रत्येकं पञ्चसा(शा)लानां कुड्यानां पञ्चधोदयम् । अथवाधिष्ठानमानेन कुड्यतुङ्गमिहोच्यते ॥ २८॥ कुट्टिमोच्च समारभ्य पञ्चविंशोदयान्तकम् । अन्तर्मण्डलमारभ्य महामर्यादिकान्तकम् ॥ २६ ॥ पञ्चकुख्यस्य चोत्सधं प्रत्यकं पञ्चधा भवेत् । जन्मादि चोत्तरान्तं वा प्रस्तरान्तं तथोदयम् ॥ ३० ।। कुब्यस्यान्तप्रदेशे तु युक्त्या चावृतमालिकम् । वेदिका चो(कया)पपीठ च(ठेन) पादप्रस्तरभूषितम् ।। ३१ । यथेष्टभागपदेन युग्मायुग्ममथापि च। तस्या(ड्या)न्तः परिवारार्थ भद्रं सोपानसंयुतम् ॥ ३२ ॥ मालिकोपरि वप्र(पं) स्यादधिष्ठानं समादयम् । अथवा द्विगुणोत्तुङ्गं त्रिगुणं वा यथेष्टकम् ॥ ३३ ॥ वाकृति(२) च वप्राय छत्रकारमथापि वा। उत्तरं वाजनं चैव मुष्टिबन्धं त्रिधान्वितम् ।। ३४ ॥ अधिष्ठानादि वर्गाढ्यमथवा रज्जुभित्तिकम् । प्रस्वरस्यापरिदेशे कहादिमण्डितम् ।। ३५ ॥ शैले वा पेटके वापि दार्वे (रौ) वाथ प्रकल्पयेत् । एवं संकीर्य मिश्र वा यथाशोभं यथाबलम् ।। ३६ ॥ युक्तता च प्रच्छादनं कुर्यात्सुधष्टकादिगुलादकैः । परिवार(र)विमानानां मानं तद्वत्यतऽधुना ।। ३७ ॥ मूसहन्य(H)सम वापि त्रिपादं वार्धमेव वा। एकभूमि विभूमि(मि) वा मूलहाकृति(स्) तु वा ।। ३८ ।। मूलस्थलसमं वापि वनिनांमतमेव वा। चतुर्दिनु पतुरैिमुपद्वारमद्वारा(स्म)न्तरासकं ॥ ३ ॥