________________
३०
द्वादशतलविधानम् कुर्यात्तु सर्वहाणां शिल्पिभिः समलङ्कतम् । तले तले विमानादि(नस्य) दितु दिवादिकोष्ठके ॥ ३८॥ तत्तद्देवालये देवांस्तत्तत्प्रागुक्तवन्नयेत् । यक्षविद्याधरादीनां गणभूतादिराक्षसान् ॥ ३६॥ जन्मादिसप्तमात्र(मातरश्) च राहिण्या चापरस्त्रियः । विश्वकर्माद्यगस्त्यादिनारद[य:] श्रुतिघोषकान् ॥४०॥ सालोक्यादिपदैः सर्वभक्तांश्च लक्षणोक्तवत् । प्रसंख्यातस्त्रयस्त्रिंशद् ब्रह्मादीनां च सर्वशः ॥४१॥ हर्म्यमूले वले चोर्ध्वं सर्वत्र परिकल्पयेत् । अन्यान्यनुक्तमानानां चाङ्गं युक्त्या प्रयोजयेत् ॥ ४२ ।।
. (सोपानलक्षणम्) देवानां मानुषाणां च हादीनां च सर्वशः । प्रारोहावराहार्थ च सोपानलक्षणं तथा ॥ ४३ ।। हादिमण्डपादीनां प्राकारादि(दी) च गोपुरे । तथा पर्वतदेशे तु वापीकूपतटाकके ॥ ४४ ॥ नगरप्रामादिसर्वेषां कल्पयेच्छिल्पि(ल्प)वित्तमः । प्रचलं च चलं चैव द्विधा सोपानमीरितम् ॥ ४५ ॥ शिलाभिश्चेष्टकैर्वापि दारुभिः सचलं मतम् । सर्वेश्चैवाचलं प्रोक्तं क्षुद्रसोपानसंयुतम् ॥ ४६॥ सर्वेषां मुखभद्राणां पार्धे सोपानसंयुतम् । पार्श्वयोभरदेशे तु मुखसोपानमेव वा ।। ४७॥ पारोब(हार्थ) सर्वहस्र्थे [] दक्षिणद्वारभद्रके । तत्पावे पूर्व दिग्देशे सोपानं कारयेच्छुभम् ॥४८॥ गुह्मान्तद्वारदेशे तु वामे सोपानसंयुतम् । माराध्यदेवदेवस्व प्रदर्शनमगर्हितम् ॥४६॥ तस्मात्तु मुखभद्रे तु पाधे सोपान(न) कारयेत् । पार्वयोः पृष्ठदेशे तु तत्पूर्व पक्षपावके ॥५०॥