________________
१८४
मानसारे यत्र देशे तु सोपानं तत्र दोषो न विद्यते । प्रमुख मुखसोपानं न कुर्याच्छिल्पि(ल्प)वित्तमः ॥५१॥ अपर 'पार्श्वयार भद्रहीनत्रयं तु चेत् । तत्पूर्वके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥ ५२ ।। प्रपाङ्ग प्रमुख भद्रे सोपानं पूर्वपार्श्वयाः । कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमवं पुरातनैः ॥ ५३॥ तैत(ति)लानामिति प्रोक्तं कुर्यात्सापानमुह्यताम् । नराणां सर्वहर्येषु वक्ष्य सोपानलक्षणम् ॥ ५४॥ तपस्व्यादिद्विजातीनां वर्णानां च विशेषतः । देवानामुक्तवत्कुर्याद्गहं सर्वेषु याजयत् ॥ ५५ ॥ द्विजानां भूपतीनां च सर्वेषां भद्रदेशकं । पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयंत् ॥ ५६ ।। मलिन्दयुक्तं तद्वारे वाम सोपानसंयुतम् । विनालिन्दप्रदशे तु प्रमुख सोपानमेव च ॥ ५७ ॥ वैश्यानां शूद्रजातीनां सोपानं वक्ष्यतेऽधुना । यत्तद्द्वारादिभद्राणां युक्त्या सोपानसंयुतम् ॥ ५८ ॥ गोपुराणां तु तत्पावे सोपानं लक्षणान्वितम् । प्रद्रिदेशे समारोह्य(घ) यत्र तत्रैव कारयेत् ॥ ५६ ॥ वापीकूपतटाके वा परितः सोपानसंयुतम् । चतुर्दिक्षु चतुष्काणे चान्तरालेऽथवा पुनः ॥६॥ एवमेवं यथादंशे भद्रसोपानमेव वा ।। तत्रैव श्रेष्ठदिग्देशे कुलद्वार प्रकल्पयेत् ॥११॥ तत्पूर्वे च द्विपार्श्वे [च] कुर्यात्सोपानमुक्तवत् । प्रचनं च इ(त्वे)ति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥१२॥ द्वादशाङ्गुलमारभ्य त्रिव्यङ्गुलविवर्धनात् । सार्धहस्तावसानं स्यानवधा विस्मृ(स्तु)तं भवेत् ॥ ३ ॥