________________
एकादयतलविधानम् एकादशतलं सम्यग(विधि) लक्षणं वक्ष्यते धुना। शम्भुकमीशकान्तं च चक्राख्यं यमकान्तकम् ॥१॥ वजकान्ता(न्तम) कान्तं च [चा]क(क)माद्धय॑नामकम् (कं स्यात्)। रुद्रायें वो तारे चैकोनविंशदंशकम् ।। २ ॥ कूटानां च द्विभागं स्यान्महाशाला नवांशकम्(का)। अनुशाला युगांशं स्याद्वारा च द्विद्विभागिकम् ॥ ३॥ महाशाखा च(या) मध्ये तु भद्रशालैः(ला) शरांशकम् । शम्भुकान्तमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ४ ॥ तदेव नासिकामध्ये तु द्विभागं भद्रसंयुतम् । ईशकान्तमिति प्रोक्तं क्षुद्रहादिमी(चे)रितम् ॥ ५ ॥ मध्यमेकादशतले त्रिंशद्भागविशालकम् । महाशाला दशांशं स्यान्मध्यभद्रं शरांशकम् ।। ६ ॥ तत्पावें एकैकमागेन कूटं हारा सपथरम् । तदेव वेदमागेन भद्रशाला च मध्यमे ॥ ७ ॥ शेष प्रागुक्तवत्र्याचन्द्रकान्तमिति स्मृतम् । तदेव कूट(टमे)कमागं स्वादनुशाखा पञ्चमागिकम् ॥८॥ त्रिपाद भद्रसंयुक्तं वत्रिभागेकभागिकम् । यमकान्तमिति प्रोक्तं सर्वालङ्कारसयुतम् ।। ६ ॥ श्रेष्ठहयविशालेतु चैकविशति भाजिते । द्विद्विभागेन कूट स्याद्वारं च द्विद्विभागतः ॥ १०॥ हारा च तद्वयोर्मध्ये चानुशाला शरांशकम् । तन्मध्ये कूर्म(तन्त्रि)भागेन भद्रं कुर्याद्विचक्षणः ॥ ११ ॥