________________
२२]
चतुस्तलविधानम्
युगांशं चोर्ध्वपादं च शेन प्रस्तरादयम् ।
तदूर्ध्वं त्वर्धमभ्वं स्यात्सार्धबन्धां (न्ध्वं ) शकाङ्घ्रिकम् ॥ २६ ॥ तदर्ध प्रस्तरात्संधं पादभागार्ध्वमञ्चकम् । वेदिकोचं शिवांशं स्यात्सार्धद्वि(मं)शं गलोदयम् ॥ २७ ॥ मस्तकोचं शरांशं स्याच्छंषं कुम्भोदयं भवेत् । मध्यकान्तमिति प्रोक्तं कर्णहम्र्म्यादिमण्डितम् ॥ २८ ॥ तदूर्ध्वं च विमानं च वेदिका वेदिकं तथा (कान्तकम् ) । सर्वालङ्कारसंयुक्तं शेषं पूर्ववदाचरेत् ॥ २६ ॥ तुङ्गे षड्विंशमंशेन चात्य (ध्य) धशमसूरकम् । रुद्रात् (द्रेय) पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् ॥ ३० ॥ सपादांशमधिष्ठानं द्व्यर्धांशमङ्घ्रितुङ्गकम् । तदर्ध प्रस्तरात्सेधं तदूर्ध्वेशं मसूरकम् ॥ ३१ ॥ पादतुङ्गं द्विभागं स्यान्मभ्वतु शिवांशकम् । पादोनद्वि()शपादं स्यात्तदर्ध प्रस्तरोदयम् ॥ ३२ ॥ सपादशाङ्गं स्यात्तदर्ध प्रस्तरोदयम् । तदूर्ध्वे पादमेकांशं सा (चा)धांशं प्रस्तरादयम् ।। ३३ । तत्समं वेदितुङ्गं स्याद्भीवतुङ्गं शिवांशकम् । शिखराच(चं) द्विभागं स्याच्छंधं तत्स्तूपिकोदयम् ॥ ३४ ॥ मूले च मध्यमे चाग्रे देवतास्थापनं भवेत् । तदूर्ध्वं शिखराकारं कल्पयंत्तु चतुरस्थ (स्त) ले ।। ३५ ।। युक्तं विस्तार (रं) तत् (द्) बाह्ये वेदांशावृत (तं) मूलके । विस्तृतार्थ समं वापि यथायुक्तिवशान्न्यसेत् ॥ ३६ ॥ अधिष्ठानं च पादं च प्रस्तरं च त्रिवर्ग (ग) कम् । शालाकूटं च हारं च युक्त्या तत्रैव योजयेत् ॥ ३७ ॥ सर्वालङ्कारसंयुक्तं मूले प्रासादतो न्यसेत् । तदूर्ध्वे द्वांशमाश्रित्य कहर्म्यादिमण्डितम् ॥ ३८ ॥ अथवा विस्तृतार्थेन प्राकाराकृतिरा (त्या चा) वृतम् । एकेन कर्म्यादि तस्यान्तर्जलवत् (स्व) स्थलम् ॥ ३६ ॥
१६३
52
56
60
64
68
72
76