________________
चतुस्तलविधानम्
चतुस्तल विधानस्य (नं च ) लक्षणं वच्यतेऽधुना । विस्तारोत्सेधभित्तो (भक्तिश्च पूर्ववत्परिकल्पयेत् ॥ १ ॥ तुङ्गे चैकोनविंशांशमत्य (ध्य)धांश (शं) मसूरकम् । तद्द्द्द्रयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ २ ॥ त्रिपादं च (द्विभागं वा तदू (चा) पादोदयं भवेत् । प्रस्तरोचं शिवांशं स्यात्सत्रिपादांशमङ्घ्रिकम् ॥ ३ ॥ ऊर्ध्वमभ्च (चं) त्रिपादं स्यात्तद्द्वयं चोर्ध्वपादकम् । तदर्ध प्रस्तरात्सेधं वेदिका (म)र्धेन योजयेत् ॥ ४ ॥ अंशेन गलतुङ्गं स्यात्तद्वयं शिर ( रस्) तुङ्गकम् । तदर्ध स्तूपकात्तुङ्गं मूलतः परिकल्पयेत् ॥ ५ ॥ विष्णुकान्तमिति प्रोक्तं कर्णहम्र्म्यादिभूषितम् । चत्वारिंशद्ब (व) याधिक्यं भाग (गं) तुङ्गे विभाजिते ॥ ६ ॥ अधिष्ठानं त्रिभागं स्यात्तद्द्द्द्रयं पादतुङ्गकम् । प्रस्तरेष्वं गुणांशं स्यादूर्ध्वे पादं रसांशकम् ॥ ७ ॥ सार्धद्विभागमभ्वं स्यात्सार्धवेदाङ्घ्रितुङ्गकम् । तदर्ध प्रस्तरात्सेधं पादानं चतुरङ्घ्रिकम् ॥ ८ ॥ प्रस्तरं च त्रिभागं स्यात्तदर्ध वेदिकोन्नतम् | गलाचं तद्द्द्विभागं स्पाद्युगांशं मस्तकोदयम् ॥ ३ ॥ द्वयां स्तूपकात् तस्य मूले विशेषतः ।
विस्तारे भागिकांशेन चावृतालिन्दमेव च ॥ १० ॥
तद्बहिश्चैकभागेन मूलपादाप्रकान्तकम् । अधिष्ठानादिवर्गाढ्यं कर्णहम्र्म्यादिमण्डितम् ॥ ११ ॥
20
8
4
12
16
20