________________
त्रितलविधानम् त्रितलस्य विधानं च लक्षणं वक्ष्यतेऽधुना । विमानतुङ्ग(ज)षडशे तु साधांशेन मसूरकम् ॥१॥
वयं पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् । मूलपादोदयेऽष्टांशमधिकं (चाशाद्धीनं) चोर्ध्वाधितुङ्गकम् ॥२॥ तदर्ध प्रस्तरोचं तु पादमूलद्विगुणाधिकम् । तदर्ध चोर्ध्वको[प]पादं तस्यार्ध वेदिकोन्नतम् ॥ ३ ।' तदर्य चोर्ध्वकम्पं स्याग्रोवतुङ्गं द्वयांशकम् । शेष चोर्चे शिखात्तुङ्गं सर्वालङ्कारसंयुतम् ॥ ४ ॥ प्रच्छादनोपरि स्तम्भं कर्णहादिमण्डितम् । विस्तारोत्सेधभक्तमेषां यत्तत्प्रागुक्तवन्नयेत् ॥ ५॥ श्रीकान्त हर्यक प्रोक्तं क्षुद्रं त्रिवले विदुः । अथवा सप्तसप्ताशं विभजेत्रितलोदये ॥६॥ चतुर्भागमधिष्ठानं तवयं पादतुङ्गकम् । अधिष्ठानसमं मञ्च मच्चोऽर्धेन वप्रयुक् ॥७॥ सत्रिपादपदंशेन चोर्ध्व पादोदयं भवेत् । तदूर्ध्व प्रस्तरोत्तुङ्ग सत्रिपाद त्रिपादकम् ॥८॥ ववर्धन वर्ष स्यात्तदूर्ध्वनि षडंशकम् साद्विभाग(ग) मञ्च स्यादर्धाशमूर्ध्वपट्टिकम् ॥६॥ एकाशं वेदिकोत्तुङ्गं प्रोवतुङ्गं गुणांशकम् । तद्वयं शिखरतुङ्ग स्याद्गुणांशं तच्छिखादयम् ॥१०॥ शेषं प्रागुक्तवत्कुर्यादासन परिकीर्तितम् । प्रथवा त्रिवलोत्तु () द्वादशांशं विभाजिते ॥११॥