SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 104 द्वितखविधानम् वदेव शिवहयं तु मण्डपे तु विशेषतः । सौम्ये तु कामरूपं वा प्रोकवास्तत्रदैवतम् ॥५१॥ स्थापयेत्क्षेत्रपालाना(न) षण्मुखं चापि कल्पयेत् ।। प्रारोग्य(प्यं) हयंमूले तु कर्णहयात्प्रवेशयेत् ।। ५२ ।। सर्वेषां देवताहम्ये पूर्ववदेवता म्यसेत् । तवच्छाबमार्गेब (चो)हापोहेन योजयेत् ॥ ५३ ॥ वेदाप्रान्त वर्तुखाभ गजानं वृत्तामा प्रवृत्तं तमे(2)व । वीर्ष वच्छिरोप्रोवयुलम् पकं प्रागवद्भूषबादि द्विभूमौ ॥ ५४॥ हाराप्रान्ते बंशकांशमलिन्दम् मचसोर्षे चावृत प्रवरं । पाल्म साहयंमूलं यद् युवा भत्तवा यन्मानारम्यं कुर्यात् ॥ ५५ ॥ -108 112 इति मानसारे वास्तुशास्त्रे दिलविधानं नाम विशाग्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy