________________
104
द्वितखविधानम् वदेव शिवहयं तु मण्डपे तु विशेषतः । सौम्ये तु कामरूपं वा प्रोकवास्तत्रदैवतम् ॥५१॥ स्थापयेत्क्षेत्रपालाना(न) षण्मुखं चापि कल्पयेत् ।। प्रारोग्य(प्यं) हयंमूले तु कर्णहयात्प्रवेशयेत् ।। ५२ ।। सर्वेषां देवताहम्ये पूर्ववदेवता म्यसेत् ।
तवच्छाबमार्गेब (चो)हापोहेन योजयेत् ॥ ५३ ॥ वेदाप्रान्त वर्तुखाभ गजानं
वृत्तामा प्रवृत्तं तमे(2)व । वीर्ष वच्छिरोप्रोवयुलम्
पकं प्रागवद्भूषबादि द्विभूमौ ॥ ५४॥ हाराप्रान्ते बंशकांशमलिन्दम्
मचसोर्षे चावृत प्रवरं । पाल्म साहयंमूलं यद्
युवा भत्तवा यन्मानारम्यं कुर्यात् ॥ ५५ ॥
-108
112
इति मानसारे वास्तुशास्त्रे दिलविधानं नाम विशाग्यायः ॥