________________
मानसार
उत्पारवं शालयोः पावें जुद्रनास्यविभूषितम् । फूटकोष्ठादिसर्वाङ्गं युक्त्वा तु समसाइतम् ॥ ३८ ॥ शेष तु पूर्ववस्कुर्यात्कहादि चोक्तवत् । साप्ताएक(क) द्विभूम्ये तु [वि] शेषाणा(पेण) पश्यतेऽधुना ।। ३६ ।। विस्ताराद्विगुरू वा त्रिगुणं वा तद्छ्यम् । वन्मुख मण्डपाने तु कुर्यावधिकमण्डपम् ।। ४० ॥ बत्तुरे मन्यमे द्वारं गवावाच कल्पयेत् । पश्यि मध्यमे द्वार साहने मध्यमण्डपम् ।। ४१ ॥ परिसमायुक्त पूर्व सोपानसंयुतम् । बद्धन कासाङ्ग कूटकोष्ठादिभूषितम् ॥ ४२ ॥ सोपपीठमविष्ठान सोपपीठ(8) मसूरकम् । वर्षे पादम च संयुक्त सन्निवह(ग)कम् ॥ ४३ ॥ पूर्वबन्मानयुक्त्या विमानान्तस्य निर्गमम् ।। कचित्पावनेषु पदभागाशविहीनकम् ॥ ४४ ॥ प्रस्तरस्योपरि न्यस्य पान्तमण्डलकुट्य(न्य)कम् । कहादिसंयुक्त सर्वालङ्कारसंयुवम् ॥ ४५ ॥ मारोप्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत् । शेष तु पूर्ववत्कृत्सर्वदेवांश्च सनके ॥ ४६॥ मोकर विजय सिद्ध पौष्टि[क] कान्तकं प्रभूतकम् । खस्तिक पुष्कलं नाम प्रथमायष्टसपके ॥४७॥ पूर्ववचोकदेवानां सर्वहम्येषु योजयेत् ।। प्रथवा विपाहन्ये तुगले पूर्व जनार्दनम् ॥४८॥ दपि परिवामूर्ति नारसिंहमवापि वा। पश्चिमे पेय पोक चोत्तरे श्रीषरं भवेत् ॥ ४ ॥ अथवा पितामह सामागरादीप हयंके। द्वारदेवादि सर्वेषा(वान) पूर्ववत्कल्पयेत्सुधीः ॥ ५० ॥