________________
184
168
172
एकतलविधानम् पचधा (र)चितं नालं विस्तारं परिकीर्तितम् । वितस्त्याः स्तूपि(सार्धद्वि)हस्तान्तं पञ्चधायाममीरितम् ॥२॥ एतत्तुद्रा(द्र)विमाने तु मध्यदेशस्य वामके। पूर्वदिश्चोत्तरे वापि युक्त्या नालं प्रयोजयेत् ॥॥ यथापूर्वोक्तमाने तु नदूर्ध्वं च गुणांशकम् । मध्यमे चोत्तमे हर्म्य दन्तनालं प्रमाणकम् ॥८४॥ यथाधिष्ठानतुझं तत्सम नालोदयं भवेत् । उत्सेधे च त्रिभागैकं तस्याधो चाप्रलम्बनम् ॥८॥ नालमूल विशाले तु भूतभागं विभाजिते । प्रयाशं चाप्रविस्तारं लम्बनं पंञ्चभागिकम् ॥८६॥ कुड्मलोच() त्रिभागं स्यात्पद्ममेकेन कारयेत् । तदूर्ध्व वाजनं चांशं युक्त्या च समलङ्कतम् ॥८॥ धराय(द्वारं वा) वाथ वृत्तं वा भद्रता(द्वा)रं स्खलतम् । एकद्विन्यजुलं वापि चतुष्पञ्चाङ्गुलेन वा ॥८॥ मूलविस्तारमुत्सेधं युक्त्याच्छिद्रं प्रकल्पयेत् । मूलपादत्र्यंशेन पाने छिद्र(द्र)विशालकम् ॥८६॥ मूले तुङ्ग स(सिंह)वक्रं स्यात्तदा स्यानिर्गमोदयम् । रम्भानालं प्रसूनाभं कुर्यात्तच्छिल्पि(ल्प)वित्तमः ॥१०॥ शीर्ष च शिखा प्रोवं वृत्तं स्याद्वैजयन्तिकम् । तदेव कर्णकूटं चेद्वा भोगमिति कीर्तितम् ॥३१॥ तन्मध्ये भद्रसंयुक्त श्रीविशाल मिति स्मृतम् ।। वदष्टानं शीर्ष स्यात्स्वस्तिबन्धमिति स्मृतम् ॥१२॥ वदवं चतुर चेच्छिखरं श्रीकर भवेत् । पद्मश्रवृत्तसंयुक्तं हस्तिपृष्ठमुदाहृतम् ॥३३॥ शिरो प्रोवे षडयं स्यात्स्कन्धतारमिहोच्यते । मध्ये भद्र(द) विशाल स्यात्कर्णकूटोपसंयुतम् ॥६४ ॥ वच्छालाभद्रनास्यङ्ग शिरो प्रोवं तु वृत्तकम् । अथवा चतुर स्यात्सरं तत्कय्यते ॥६५॥
176
180
184
188