________________
[अध्यायः
136
140
144
मानसारे तदर्ध द्वारविस्तार देवानां हर्म्यमध्यमे । नागनन्दाङ्गुला(लमा)रभ्य द्विद्य कुलविवर्धनात् ।। ६८ ॥ एकहस्तावसानान्तं कन्यसादि त्रयं त्रयम् द्वारपादस्य विस्तारं क्षुद्रहर्येषु योग्यकम् ॥ ६ ॥ चतुर्विशाहुलं पञ्चविंशत्यङ्गुलमारभेत् । द्विद्मलेन वृद्धिः स्यात्कन्यसादीनि पूर्ववत् ॥ ७० ॥ चत्वारिंशानुसं चैकचत्वारिंशाङ्गुलान्तकम् । मध्यमं मानहम्य तु द्वारपादस्य विस्तृतम् ॥ ७१ ॥ द्विहस्तं तु समारभ्य त्रित्र्यंडुलविवर्धनात् । वन्त्रि हस्तावि(व)धिर्यावदधमादि त्रयं त्रयम् ।। ७२ ॥ एवं तु द्वारपादं स्याद्विस्तारं चोत्तमालये।
चित्तु द्वारपादोधवशाद्वाराधिविस्तृतम् ।। ७३ ।। द्विहस्तं तु विशालं स्यात्सम वा बहु(ह)लं भवेत् । तदर्ध वा त्रयांशैकं द्वारपादस्य तत्तथा ॥७४॥ द्वारायामसम(म)पादा चोर्ध्वया(योः) पट्टिकाघनौ । सहैव विस्तृवं दीर्घ पादयुक्त्या प्रयोजयेत् ॥ ७५ ॥ देवभूमरभूपानां सामन्तप्रमुखादीनाम् । योन्य(ग्य) कवाटयुग्मं च श्रेष्ठं मध्यं च हर्म्यके ॥ ७ ॥ अन्तर्वापि बहिर्वापि घाटनं कीलसंयुतम् । द्वारपादं च बाझे तु सर्वालङ्कारसंयुतम् ।। ७७ ॥ द्वारोवे द्वारपार्वे तु कुर्यात्तु द्वारदेवताम् । कवाद्वारदेवानां स्पृष्टदोषं समावहेत् ॥ ७८ ॥ तस्मात्परिहरेच्छिल्पी चान्तस्तम्भं प्रयोजयेत् । जन्मादि पट्टिकान्तं च पञ्चांशं तु यथाविधि ॥ ७ ॥ देववास्थापन कर्यादा नालं प्रयोजयेत् । मसूरावां स्थान स्यादन(न्व)र्थ विप्रनालिका ॥८॥ विस्तारायाममुत्सेधं लम्बनं वश्यतेऽधुना। प्रष्ट() पस्तिथा भानुर्मनु(नुः) षोडशकाङ्गुलम् ॥२१॥
148
162
166
160