________________
एकवलविधानम् वत्सम शिखरो वर्ष वशिसोदयम। प्रस्तरोपरि कां(शेन) कहये प्रकल्पयेत् ॥ २६ ॥ वदूचे पूर्ववग्रोवं युक्त्या चांशेन योजयेत् । कर्णहर्म्यस्य विस्तारं षड्भाग(गे) तु विभाजिते ॥ २७ ॥ एकांश कर्णकूटं स्यान्मध्ये शाला द्वयांशकम् । एकं वा द्वित्रिदण्डेन निर्गम भद्रमेव वा ॥ २८॥ शालाकूटद्वयोर्मध्ये चैकहारा सपखरम(ग)। तत्तुङ्ग(ङ्ग) सप्तभागं स्यादेकांश वेदिकोदयम् ।। २६॥ सर्वेऽध्यर्धभागेन गलं त्र्यंशकं मस्तकम् । तदर्ध स्तूपिकोत्तुङ्ग कर्णहय॑मिति स्मृतम् ॥ ३०॥ तदेवाधिष्ठानसंयुक्तं कर्यहर्म्य विना तथा । वध्वं वेदिकांशेन कर्णकम्पान्जफम्पयुक् ।। ३१ ।। प्रथवा वेदिकोत्तुङ्ग(ग) शेष भागमिहोच्यते । तदेव वेदिकाशेन नवभाग(गे) विभाजिते ।। ३२ ॥ द्विभागं वाजनं मूले चोर्वे कर्ण गुणांशकम् । तदूर्ध्वं कम्पमेकांशं दल (लं) मंशेन वाजनम् ॥ ३३ ॥ वेदितारं चतुर्भाग मध्यकोष्ठं शिवांशकम् । नासिकायुक्तकोष्ठं वा नासिकापजरान्वितम् ॥ ३४ ॥ शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् । अथवा हर्म्यतुझे तु द्वादशांशं विभाजिते ॥ ३५ ।। सार्धतुङ्गमधिष्ठानं पावदीर्घ (दैय) गुणांशकम् । सदर्ष प्रखरोत्सेधं प्रोवो तु गुणांशकम् ॥ ३६ ॥ शिखरोवं द्विभार्ग स्यात्स्तूपिकाचं शिवांशकम् । प्रस्तरोवें दिमागेन चान्तरं प्रस्तरान्वितम् ।। ३७ ॥ उत्सेपदशभागे तु वेदितु शिवांशकम् । पादतु गुखाशं स्यात्रिपादांशक(क) मञ्च(स्त)कम् ॥३८॥ बेदिकोष तु (स)पादांशं कन्धरोपं शिवांशकम् । शिवाजम)श्विनीमागे पोर्ष कुम्भ शिवायकम् ॥ ३९ ॥
18