________________
१४२
मानसरे
स्थपतिर्वषाढ्यः प्राप्तपञ्चाङ्गभूषणः । सुमुहूर्ते सुलने च जयशब्दादिमङ्गलैः ॥ १६७ ॥ ब्राह्मणैश्च यथाशक्त्या (क्ति) वाचयेत्स्वस्तिवाचनम् । स्तूपिकीलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥ १६८॥ एतद्गतपरिस्थाप्य मूलमन्त्रं समुच्चरन् । तूपिकीलस्य परितः स्थापयेचतुरिष्टकम् ॥ १६६ ॥
पूर्वादि (दौ) च शकारादीन्नन्द्यावर्त (नीशानान्तं) क्रमान्न्यसेत् । प्राक्-मूलकुम्भमुद्धृत्य चालयद्भि: (यन्) प्रदक्षिणम् ॥ २०० ॥ स्थपतिः स्तूपमूर्धा तज्जलेनाभिषेचयेत् । इन्द्रादिकुम्भतोयेन पूजयेचतुरिष्टकान् ॥ २०१ ॥ शुद्धतायेन संपूर्य गन्धपुष्पैः समर्चयेत् । पूर्ववत्समलङ्कृत्य नैवेद्यादि(दीन्) निवेदयेत् ॥ २०२॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह ।
स्तूपिहर्म्ये मूर्ध्न [न]स्तु हंसपादः स्थितो भवेत् ॥ २०३ ॥ नमस्ते कर्तुराज्यादि ग्रामं रक्षतु सर्वदा । सुधागुलोदकं (कैः) चापि इ(चे)ष्टकैर्बदुभिस्ततः ॥ २०४ ॥
·
स्तूपिकीलं दृढीकृत्य पश्चात्प्रागुक्तवत्कुरु । ब्रह्माविष्णुमहेश्वरस्य (रायां) स्तूपप्रतिष्ठां कुरु ॥ २०५ ॥
[अध्यायः १८
396
कुर्वन्तद्यजमानगृहे नृपालये भुक्ति मुक्तिमावहेत् । यस्मादकुर्वन्नारद(नारी)नरनृपतयोः कर्ता (तु)श्च पीड़ा भवेत् ॥ २०६ ॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स (ब) देवालये ।
विप्रवाहनयुतं च सद्गुरुं शिल्पिनान्दि (कादि ) गजवाजनस् (जिनं) तथा ॥ २०७ ॥ नृत्तगीत (i) सह सर्वघोषणैः सेवितानि स्वगृहं प्रवेशयेत् ॥ २०८ ॥
इति मानसारे वास्तुशास्त्रे विमानविधानं नाम अष्टादशोऽध्यायः ।
400
404
408
412
416