________________
376
विमानलक्षणम् तत्तन्मन्त्रं समुच्चार्य चार्चयेत्स्तूपिकीलकम् । तत्तद्देवासनं ध्यात्वा चतुर्म (ध)ष्टकान सुधीः ॥ १८४ ॥ नववस्त्रेण गोप्या(प्त्वा)इमिष्टकैरक्षरं लिखेत् । प्रागाच सह[क]कारादि(दीन्) शस्त्रेण रेखयेत् ॥ १८५ ॥ स्तूपिकील(ल)चतुर्दितु सूत्रं प्रागादि लेखयेत् । श्रीवत्साकारमये तु वक्त्रं धृत्वा लिखेबुधः ।। १८६ ॥ खस्तिवाचक(न)घोषेण जयशब्दादिमङ्गलैः । गैरिकं वै मधुक्षोरं स्वर्णतूलिकया लिखेत् ॥ १८७ ॥ वनमा(विसृज्या)च्छादनं तत्र वत्सगोकन्यकैः सह । मधुसर्पिर्धान्यराशिं दर्शयेच्छिल्पि(ल्प)वित्तमः ॥ १८८॥ माराध्य गन्धपुष्पैश्च सर्वमङ्गलघोषणैः । नानावस्त्रेण संवेष्ट्य पुष्पमाल्यैरलङ्कृतम् ॥ १८६ ॥ लम्बकूर्च समभ्यर्च्य ग्रामादीनां प्रदक्षिणम् । स्तूपिकीलं समादाय आ(चा)रोह विमानकम् ॥ १० ॥ पालिकोपरि तत्प्रान्ते नासिकोपरि प्रान्ते च । रत्नगर्त तु संकल्प्य कीलं प्राग्दर्शनं न्यसेत् ॥ १६१ ॥ नवरत्नानि(नैश्च) लोहेश्च तत्तन्मन्त्रेण चार्चयेत् । त्रित्रिकोष्ठे तु तद्गर्भे तन्मध्ये स्वर्ण विनिक्षिपेत् ॥ १२ ॥ इन्द्रे तानं विनिक्षिप्य याम्ये निक्षिप्य चायसम् । पश्चिमेऽत्र प्रविप्रवालं न्यस्य चोत्तरे रजतं क्षिपेत् ॥ १३ ॥ मध्ये तु पद्मरागं तु वजं चैवेन्द्रकोष्ठके । विद्रुमं चामिकोणे तु याम्ये नीलं तु विन्यसेत् ॥ १६४॥ नैर्मृत्ये पुष्परागं तु प्रत्ययरतक(क) क्षिपेत् । गोमेदकं न्यसेद्वायौ सौम्ये मौक्तिक(क) विन्यसेत् ॥ १५ ॥ ईशे स्फाटिक(क) निक्षिप्य तत्तद्देवान्स्वनामतः । प्रणवादिनमोऽन्तेन चोधरन रनं विन्यसेत् ॥ १६ ॥