________________
१३४
मानसारे
तुङ्गद्वयान्तं यत्कर्ण मानं हस्तायतं तथा ।
अथवा शिखरोत्तुङ्गमष्टभाग (ग) विभाजिते ॥ ६४ ॥ एकांशाधिक विस्तारमुक्तमेतन्मही बुधैः ।
तुङ्गे सप्ताङ्ग (ङ्ग) चाष्टभागाद्यं ज्या चेति स्मृतम् ॥ ६५ ॥
तुङ्गे षड्भागविस्तारे सप्तांशं काश्यपी तथा ।
तुङ्गे पञ्चांश (शं) षड्भागं व्यास (सं) क्षौग्रिरिति स्मृतम् ॥ ६६ ॥
तुङ्गे वेदांशकं व्यासं पञ्चांशं चार्वी कथ्यते ।
तुङ्गे गुणांश (शं) वेदांशं विस्तारं गोत्रमीरितम् ॥६७॥ तु शं च विस्तारं त्र्यंशमेव वसुधरा । तुङ्गमेकांशकं व्यासं द्विभागं वसुधा भवेत् ॥ ६८ ॥ पूर्ववत्कर्णमानेन (नं च) हस्तदीर्घमुदीरितम् ।
शिखरे चावृते पारे सभामण्डपगोपुरे ॥ ६६ ॥ शाला च(यां) नासिकाभद्रे कूटनीबैस्तु (ढे तु) तारयैः (ये) । कपोता (ते) पञ्जरं (रं) चैव मुष्टिबन्धादि (दो) सर्वशः ॥ १०० ॥ हस्तिहस्तादिमानानां मानयंच्छिल्पि (ल्प) वित्तमः । एतत्तु मध्यदेशे तु तस्मात्कर्यावसानकम् ॥ १०१ ॥ क्रमात्सोपानवत्कुर्यात्तन्मानं वक्ष्यतेऽधुना । मध्यकर्णद्वयोर्मध्ये विकल्पं कल्पयेत्सुधीः ।। १०२ ।। एकद्वित्रिचतुष्पश्वषट्सप्ताष्टकरत्निकम् । दशमेकादशं चैव द्वादशं च लुपान्वितम् ।। १०३ ॥ केचित्वेन वृद्ध्या तु एक (त्रिक) पञ्चलुपान्तकम् । यत्सोपानकमं कुर्यादेतच्छाया ( च्छन्द) लुपादिकम् ॥ १०४ ॥ देवानां चक्रवर्ती (र्ति)नां विकल्प (ल्प) योग्य ( युग्मं ) सावरः (रम्) तस्माद्विद्वान् लुपेनै ( पयै) व हीनं शूद्रतः क्रमात् ।। १०५ ।। मुख्यं हर्म्यमिदं कुर्यात्तुद्रहर्म्ये विशेषतः । एकादशविकल्पान्तं भूसुराणां तु योग्यकम् ॥ १०६ ॥ नवान्तं भूपतीनां चैकाद्विकल्पमीरितम् । एकाद्यष्टविकल्पान्तं युवराजस्य योग्यकम् ॥ १०७ ॥
[श्रध्यायः
192
196
200
204
208
212
216