________________
१७]
सन्धिकर्मविधानम्
पूर्वे च शयितं दारु दतिशे निर्गमं भवेत् ।
दचिये शयितं दारु पश्चिमे निर्गमं भवेत् ॥ २८ ॥ पश्चिमे शयितं दारु निर्गमं चोचरे तथा । उत्तरे शयितं दारु प्राग्दिशि निर्गमं भवेत् ॥ २६ ॥ आधाराधेययोगेन पूर्ववत्परिकल्पयेत् । नन्द्यावर्तमिति प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना ॥ ३० ॥ प्राक्शयितं दारु सर्वेषां दचमूलोत्तराप्रकम् । दति शयितं दारु प्रत्यक्षूमूलामपूर्वके ॥ ३१ ॥ तद्द्वयोर्मूलममं च चाग्निकोणे च बन्धनम् । प्रत्यग्दिशयितदारोर्मूलं याम्येऽप्रमुत्तरे ॥ ३२ ॥ सौम्ये शयितदारूणां प्रत्यङ्मूलामपूर्व के ।
वायुको दिशं (शि) बन्धं त्रीणि दार्वा (र्व) प्राणि एव वा ॥ ३३ ॥
दचि पश्चिमे सौम्ये दारु तत्प्रागुदप्रकम् ।
नैर्ऋते वायुकोणे च बन्धयेत्तद् द्विसन्धिकम् ॥ ३४ ॥
पूर्वे च दचिणे प्रत्यग्दारु प्रागुत्तराप्रकम् ।
नैर्ऋत्यकोणे च दारु संबन्धयेत्सुधीः ।। ३५ ।। एतत्सन्धिविशेषोऽस्ति चाधाराधेयपूर्ववत् । दामूलं तु सच्छिद्रं दार्वा (र्व) मं सशिखान्वितम् ॥ ३६ ॥ दचिणे दारुमूले च छिद्रं प्रत्यक् शिखान्वितम् । नैर्ऋतिकोणे तु युक्त्या दारं (रु) सं (च) योजयेत् ॥ ३७ ॥ एवं तु चाभिको तु युक्तया दारू सुयोजयेत् ।
सौम्बे च दारुमूले तु छिद्रं प्रत्यकृद्धि (शि) खान्वितम् ॥ ३८ ॥ एवं तु वायुको तु कारयेत्तकोत्तमः ।
एवं तु स्वस्तिकं प्रोक्तं युक्ता चैशकोययुक् ॥ ३६ ॥ प्राध्ये दार्वा (या) च सच्छिद्र सौम्यामं च शिखान्वितम् । छिद्रयुक्तं तदाधारमप्रमिदं सशिखान्वितम् ॥ ४० ॥ वास्तुमध्ये ग(S) युक्तं तद्वा वृतदारुणा ।
दिग्मद्रसंयुकं युक्ताद (वा) न्यैस्तु योगतः ॥ ४१ ॥
१९१
56
60
64
68
72
76
80