________________
१२०
मानसारे ।
[पध्या चतुर्दिषु बहिर्दा र(चा)नन्तं प्रेक्ष्य संस्थितम् । सात्वा धीमान्मुहुर्देवान(लिङ्गान) दिनयेद्वा(नीत्वा च वा)मदरियम् ॥ १४ ॥ 28 मन्तश्चतुर्दिशा दारु बहिः पश्येत् तन्मुखम् । ज्ञात्वा तु शिल्पिना श्रेष्ठ(ठो) दिव्य दक्षिणवामकम् ॥ १५ ॥ दीर्घादिसर्वदायि() विन्यासं वक्ष्यतेऽधुना । दक्षिणे विन्यसेहोर्घ कुन्जदार तु दक्षिणे ॥ १६ ॥ अथवा मध्यमे दीर्घ वाम(मा)वामे तु कुब्जकम् । त्रिदाल्योगसंपाते सममेतत्त्वथापि वा ॥ १७ ॥ दक्षिण(णे) मध्यम(मे) दीर्घ वामे दारु त्वदीर्घकम् । दारमूलं तषामं च संयोग दारुसर्वशः ॥ १८॥ दक्षिणोत्तरमायामं दारुमूलं च दक्षिणे। पूर्वपश्चिमयोर्दीर्घ दारुमूलं च पश्चिमे ।। १६॥ प्रत्यग्दक्षिणयोरु मूलसंयोग(ग) नैर्मृते। पूर्वे चोत्तरतो दारु प्रय(चाय)संयोगमीशके ॥२०॥ मनलानिखकोणे तु चाप्रमूलं तु योजयेत् । कट्योत्तरं तु संयोगं मूलं तच पडत्रकम् ॥२१॥ अज्ञानाहान्तरा चेत्स्वामिनो मरणं ध्रुवम् । उत्तराहारसंयोगमालिम्बो(गो)दययोर्मुखम् ॥ २२ ॥ तन्मूलस्योपरि स्थाप्य चाप्रमेतदधोमुखम् । पादैरपि च सर्वेषां गृह(हान्तं) संप्राप्य वश्य(संप्रशस्य)ते ॥ २३ ॥ माधारं प्राक्शयं दारु मूलाग्रं चोर्ध्व() तक्षयेत् । वैवस्वतं दिशं चैवं चान्स चोपरि विन्यसेत् ॥२४॥ मूलमूचे संच्छेच प्रत्यग्दारोश्च मूलतः । अधश्छेचं दक्षिणवः चोर्ये दारूमि(रु)दं न्यसेत् ॥ २५॥ प्रत्यग्दाराश्च चाप्राधश्चोत्तरं दारमूलकम् । प्रारदाप्रमूर्वे तु सौम्यदान(घ) निक्षिपेत् ॥ २६ ॥ एततु सर्वतोभद्रं प्रागादिदारु योजयेत् । तदेव वाश्योगं च नन्यावर्तमिहोच्यते ॥२७॥