________________
सन्धिकर्मविधानम्
सन्धिकर्म विधानम् सन्धिकर्मविधानं च लक्षणं वक्ष्यतेऽधुना । हाणां दासंयोग(गः) सन्धिकर्ममु(म उ)दीरितम् ॥ १ ॥ वृत्तमूले बलं युक्तं वृक्षाने बलहीनकम् । तस्मात्तु बन्धयेत्सर्व दारुसंमूलात्सु(लतः सु)धीः ॥२॥ उक्तवदारु संग्राह्य योजयेत्त(ज्यं हित)क्षकेण तु । न वक्रं च न भिन्नं च न सुषिरं दारु सर्वशः ॥ ३ ॥ मछसंबद्ध(न्ध)सन्धिं च ब्रह्मराज(ज) द्वयं तथा । वेणुपाख्यसन्धिं च पूगपर्व च सन्धिकम् ॥ ४ ॥ देवसन्धिस्तथर्षिमे(बी)षुपर्वसन्धि(न्धी च) दण्ड(ण्डि)कम् । एतद(ते चा)ष्टविधं(धाः) प्रोक्तं(क्ता) दारुयोगेन सन्धिभिः(न्धयः)॥५॥ दारुद्वयै(येनै)कसन्धिः स्यान्मल्लबन्धमिति स्मृतम् । त्रिचतुरुयोगेन द्वित्रिसन्धिर्यथाक्रमम् ।। ६ ॥ ब्रह्मराजमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः । पञ्चदारु चतुःसन्धि(न्धिर) वेणुपर्वकमीरितम् ।। ७ ॥ षड्दार पञ्चसन्धिः स्यात्पूगपर्व प्रशस्यते । सप्तदारुभिः षट्सन्धि(न्धिः) [स्याद्] देवसन्धिमि(रि)ति स्मृतम् ॥८॥ प्रष्टदारु[भिर्] ऋषिसन्धिमेन्धिरि)षुपाख्य सन्धिकम् । तस्योपरि बहुसन्धि(न्धिः) बहुद्रव्यैश्च दण्डिकम् ॥६॥ पादानामुत्तराणां च कुड्यस्योत्तरदारूणाम् । सन्धिकर्मक्रम सम्यगेक[क]वस्तुन्य(ह्य)नेककम् ॥ १० ॥ अन्तर्बहिश्च यश्चा(यामू ) तत्तत्सन्धिमि(रि)होच्यते । मल्लबन्धादि स्यावष्टसन्धिः सर्वेषु धामसु ॥ ११ ॥ दीर्घ ह्रस्वं समं दार योजयेदुक्तवत्क्रमात् । पुंदारूणां तु पुंदा न(रुणा) स्त्रीदारं(रु) खिया सह ।। १२ ।। युजीत या(यत्) लिया सार्ध पुंदारु पतिना सह । नपुंसकं न युखोत सवपि गृहादिषु ।। १३ ॥