________________
प्रस्तरविधानम् वदूचे तक्रियाः सर्वे (सर्वा) नाटकान्तमृणालिका । वधिका पत्रवली च चित्राङ्गं कुखिकाधिकम् ॥ २७ ॥ एतत्पर्यायवाक्यानि पुरातनमुनीश्वरैः । उत्तरं वाजनमाधारमाधेयं शयनं तथा ॥ २८॥ उद्धृतं च मूर्धकं चैव महातौलि स्ववंशकम् । प्रच्छादनस्यमा(स्य चा)धारमेतत्पर्यायमीरितम् ॥ २६ ॥ पूर्वभागिकमानेन चोत्तराचं गुणांशकम् । तदूर्ध्वं कम्पमेकेन वलभीतत्समोदयम् ॥ ३०॥ नन्दकरमजवत्कुर्यात्तदूर्वेऽर्धेन वाजनम् । ग्रंशार्ध मुष्टिबन्धं चाशेनाद्येऽर्धेन वाजनम् ॥ ३१ ॥ ग्रंशं मृणालकोत्तुङ्गमेकांशेनोर्ध्वकन्धरम् । तदूचे क्षेपणं कुर्यात्पग्रं तु तत्समं भवेत् ॥ ३२ ॥ वा वाजनं चांशं पत्रवल्यादिभूषितम् । कदलीस्तम्भसंजाता पुष्पवती मृणालिका ॥ ३३ ॥ वदूर्व ग्रंशमाघारं पढें चार्धेन वाजनम् । मध्यध मुष्टिबन्धं च वाजनं चैकभागिकम् ॥ ३४ ॥ तदूर्ध्वं च द्विभागेन महावाजनमीरितम् । तदर्धनाजं तस्याधी शोभयेत्समलङ्कतम् ॥ ३५ ॥ तदेव तुङ्गार्धमानेन चैतक्रियाङ्गमेव च । तः पादमूलोच(4) तत्तद्भागेन विन्यसेत् ॥ ३६ ॥ वध्वं ग्रंशभागेन चालिङ्गोदयमेव च । ता वाजनं चांशं त्रियंशा(त्रयांशम)न्तरितं तथा ॥ ३७ ॥ एकांशं चोर्ध्वकम्पं स्यात्प्रति(ति) वंशेन कारयेत् । तदूर्ध्वं वाजनं चांशं षट्पदभागादयं भवेत् ॥ ३८॥ प्रथवा प्रस्तरोत्सेधं त्रिंशद्भाग(गे) विभाजिते । उत्तरोष() त्रिभागं स्यात्कम्पमेकेन कारयेत् ॥ ३६॥ ऊचे वलमि(भी) युग्मांशं वाजनं चैकभागिकम् । कपोतं पचमागं तु (चां)शमालिङ्गमेव च ॥४०॥
15