________________
११०
मानसारे
प्रासादे मण्डपे वापि प्राकारे गोपुरे तथा ।
द्विजातीनां च वर्णानां सद्ममासपकादि (न्यार्षकादी) नाम् ॥। २१५ ।। तम्भप्रतिष्ठां सर्वत्र चैवं कुर्याद्विचक्षणः । पुरातनैश्च ऋषिभिः ब्रह्माद्यै(दिभिश्च सुरैरपि ।। २१६ ।। स्तम्भप्रतिष्ठा चोक्ता स्याद्विनाचेदशुभं भवेत् । तस्मात्स्तम्भप्रतिष्ठां तु कारयेच्छिल्पि (ल्प ) वित्तमः || २१७ ।। स्थपतिः (तिं) स्थापकं विप्र (प्रं) स्थापनं (न) कर्मणे (खि) वृतान् । पूजयेद्विधिवदुक्तमार्गतः स्वस्वात्मशिबिरानन्तः प्रतिष्ठा चोक्ता स्यात् ॥ २१८ ॥
इति मानसारे वास्तुशास्त्र स्तम्भलक्षणं नाम पञ्चदशेोऽध्यायः
अध्यायः
436
440