________________
१०८
मानसारे
[प्रध्यायः
880
384
398
अथवा चारमनं सर्वमाधारं चतुरश्रकम् । एकहस्तं द्विहस्तं वा त्रिहत विपुलं भवेत् ॥ १८८॥ माधारस्य तु मध्ये स्याद्रबस्थापनतोऽवटम् । प्रासादाभिमुखे चैव मण्डपं परिकल्पयेत् ॥ १८ ॥ मण्डपान्तं प्रदेशे तु स्तम्भ संग्राह्य वेशयेत् । स्वण्डिले चणितं कृत्वा बीजं ब्राह्मादि विन्यसेत् ।। १६० । वत्र सम्भव विन्यस्य पूर्व वाप्युदगप्रकम् । नववमेव संवेष्टय कुम्भं कुर्यादभिभूषणम् ।। १६१ ॥ कर्पटं तु शिरीषादिधान्यं कार्पासबीजकम् । सूत्रेण वध्या पश्चात्तु स्तम्भकर्णे च बन्धनम् ॥ १६२ ।। तदने खण्डिलं कृत्वा शुद्धशाल(लिभि)श्च लाजकैः । दमरास्तीर्य तत्रैव प्रागुदक् स्यात्तदप्रकम् ।। १६३।। पीठं वा चोपपीठं वा चोक्तवत्पद(द) कल्पयेत् । जलसंपूर्णकुम्भादि तत्र चावाहयेद्बुधः ॥१४॥ सूत्रपछवकूाद्यान(दीन) नववस्त्रेण वेष्टयेत् । तदने स्पण्डिलं कृत्वा रनलोहादि चावहेत् ॥१५॥ पादप्रचालन कुर्यादाचम्य स्थपतिर्बुधः । भस्म वा चन्दनं वापि धारयेत्तु त्रिपुण्ड्रकम् ॥ १६ ॥ सकलीकरणं कृत्वा पुण्याह वाचरोत्ततः । प्रमादिदेवताः सर्वाः पादस्थाने समर्चयेत ॥ १७ ॥ हलेखामध्यकुम्मान्तं पूजयेत्तु विशेषतः ।। देव्याव[क]रणं सर्वेषां परितः कलशोदके ॥ १८ ॥ पावाह्य पश्चादभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।। रमाधिवासनं कुर्यात्तत्तद्देवत(स्य) नामभिः ॥ १६ ॥ गन्धपुष्पादिधूपैश्च नैवेद्यान्तं समर्चयेत् । वदने पूर्वदिग्देशे होम कुर्याद्विचक्षणः ॥२०॥ पातु शिल्पी संप्राप्य संस्पृशेत्स्तम्भमूलकम् । गैरिकार्पितसूत्रैश्च चतुःसूत्राणि विन्यसेत् ॥२०१॥
392
396
400
404