________________
भुवो(ब )परिष्टान्मुनिभागतुङ्गके
त्रिभाग(ग) मञ्च गलमश(शं) चोर्ध्वके । फलं(लक) वि(द्वि)भार्ग शाला शिरा(र.) कुम्भमंशकम्
क्रमात्प्रकुर्वन्त्विति पजरादिकम् ॥१७॥ पञ्चभाग(ग) पुरता(त उक्ततुङ्गके
ग्रंशकं त्रिप(पा)दं सार्धकं त्रिपात(धा)। पाशं गलनासिकानन[म्] कुम्भयुक्तचरणाप्रभूषणम् ॥६८॥
(कुम्भालङ्कारम् ) प्रयवक्ष्ये विशेषेण कुम्भालङ्कारमुच्यते । तन्मूलपालिकोत्सेधे विभजेत्तु षडंशकम् ॥ ६ ॥ एकांशं पादुकं चैव पद्मतुझं तु तत्समम् । कम्पमध तदूर्वे तु कन्धरं च द्विभागिकम् ॥ १० ॥ कम्पमर्धेन तस्योर्चे पद्ममंशेन योजयेत् । अथवा चोर्ध्वके कम्पं तस्याधो(धः) पद्ममंशकम् ।। १०१ ॥ कण्ठमेकांशकं कुर्याच्छेषं प्रागुक्तवद्भवेत् । तदेवोऽध पद्मं च तस्याचे(ए)कं कपोतकम् ॥ १०२ ॥ प्रर्धन वाजनं चोर्वे यथाशोभं तु कारयेत् । तदूर्ध्वं कुम्भमूले तु पाल्यां(ल्यम)शेनाश(शं) पद्मकम् ॥ १०३॥ तदूर्ध्वं कम्पमधेन शेषं युक्तमा यथाकृति(म्)। तदूर्ध्व वक्रतुङ्ग स्यानवभाग(गे) विभाजिते ॥ १०४ ॥ कुम्भो(म्भा)धांशेन जन्म स्याद्वाजनं चार्धभागिकम् । पद्ममंशेन संयुक्त कम्पमर्धन कारयेत् ॥ १०५॥ सार्धमंशं गलोत्तुङ्ग कम्पमर्धन कारयेत् । तत्सम पद्यतुङ्ग स्यात्साशं तु कपोतकम् ॥ १०६ ॥ एकांशं प्रतिसंयुक्त सर्वालङ्कारसंयुतम् । कर्ष(ठ) (अ) द्विभागं पद्ममध्यर्धमेव वा ॥ १०७ ॥